________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [3]
Jus Educat
[भाग-२९] “आवश्यक ” - मूलसूत्र - १ / २ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययन [-], मूलं [१ / गाथा -], निर्युक्तिः [ ९५१], भाष्यं [ १५१...]
अमचो होहित्ति, असोगवणियाए चिंतेइ केरिसा भोगा वाउलाणंति पचइओ । रण्णा भणिया-पेच्छह मा कवडेण गणि याघरं जाएजा, निंतस्स सुणगमडेण वावण्णेण णासं ण गेण्हइ, पुरिसेहिं रण्णो कहियं, विरत्तभोगोत्ति सिरिओ ठविओ, थूलभद्दसामिस्स पारिणामिया रण्णो य ॥ णासिकं णयरं, णंदो वाणियगो, सुंदरी से भज्जा, सुंदरिनंदो से नामं कथं, तस्स भाया पवइयओ, सो सुणेइ-जहा सो तीए अज्झोववन्नो, पाहुणओ आगओ, पडिलाभिओ, भाणं तेणं गहियं, इह पत्थवियउत्ति उज्जाणं नीणिओ, लोगेण य भायणहत्थो दिट्ठो, तओ णं उवहसंति- पत्रइओ सुंदरीनंदो, तओ सो तहवि गओ उज्जाणं, साहुणा से देखणा कया, उक्कडरागोत्ति न तीरइ मग्गे लाइउं, वेडबियलद्धिमं च भगवं साहू, तओऽणेण चिंतियंन अण्णो उवाओत्ति अहिगयरेण उवलोभेमि, पच्छा मेरू पयट्टाविओ, न इच्छा, अविओगिओ, मुहुत्तेण आणेमि, पडिसुए पयट्टो, मक्कडजुयलं विउचियं, अन्ने भणति -सच्चकं चैव दिई, साहुणा भणिओ-सुंदरीए वानरीओ य का लहयरी?;
३ अमात्यो भवेति, अशोकवनिकायां चिन्तयति कीदृशा भोगा व्याक्षिप्तानामिति प्रब्रजितः । राज्ञा भणिताः (पुरुषाः ) पश्यत मा कपटेन गणिकागृहं यासीत्, निर्गच्छन् अमृतकेन व्यापनेन नासिकां न कूणयति, पुरुषै राज्ञः कथितं विरतभोग इति श्रीवकः स्थापितः स्थूलभद्रस्वामिनः पारिणामिकी राजश्च ॥ नासिक्यं नगरं नन्दो वणिग, सुन्दरी तस्य भार्या, सुन्दरीनन्दस्तस्य नाम कृतं तत्र भ्राता प्रब्रजितः स श्रणोति यथा स तस्यामभ्युपपन्नः प्राचूर्णकः (साधुः) भागतः, प्रतिलम्भितः, भाजनं तेन ग्राहितं, एहि अत्र प्रस्थापयेत्युयानं नीतः, लोकेन व भाजनासो दृष्टः, ततस्तं उपहसन्ति-प्रब्रजितः सुन्दरीनन्दः, ततः स तथापि गत स्थानं, साधुना तस्मै देशना कृता, उत्कटराग इति न शक्यते मार्गे आनेतुं वैकिपलब्धिका भगवान् साधुः, ततोऽनेन चिन्तितं नान्य उपाय इति अधिकतरेणोपलो भयामि पश्चात् मेरुः प्रवर्त्तितः, नेच्छति, अवियोगिकः, मुहुर्त्तेनानयामि, प्रतिश्रुते प्रवृत्तः मर्केटयुगलं विकुर्वितं अम्ये भगन्तिसत्यमेव साधुना भणित: सुन्दरीवानयों का ष्टतरा *अप्पा समं चालिओ सो जागद्द पुरष बिसनेहिति
अविवेगिओ
For all Use Only
Baincibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~ 432~