________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९५१], भाष्यं [१५१...]
नमस्कार० वि०१
हारिभ
RCACA
प्रत
सूत्रांक
आवश्यक-18पणचिओ, भणइ-'दो मज्झ धाउरत्ता कंचणकुंडिया तिदंडं च रायावि य वसवत्ती एथवि ता मे होलं वाएहि अण्णो असह-
|माणो भणति-गयपोययस्स मत्तस्स उप्पइयस्स जोअणसहस्सं पए पए सयसहस्सं पत्थवि ता मे होलं वारहि। अन्नो भणइद्रीया
तिलआढयस्स वुत्तस्स निष्फण्णस्स बहुसइयस्स तिले तिले सयसहस्सं ता मे हालं वाएहि अण्णो भणइ-नवपाउसंमि ॥४३५॥
पुण्णाए गिरिणईयाए सिग्घवेगाए एगाहमहियमेत्तेण नवणीएण पालि बंधामि एस्थवि ता मे होलं पाएहि, अन्नो |भणइ-जवाण नवकिसोराण तद्दिवसेण जायमेत्ताण केसेहिं नहं छाएमि एत्थवि ता मे होलं बाएहि, अन्नो भणइ-दो मज्झ अस्थि रयणा सालि पसूई य गद्दभिया य छिन्ना छिन्नावि रुहंति एत्थवि ता मे होलं वाएहि, अन्नो भणह-"सयसुक्किलनिच्चसुयंधो भज अणुवय नत्थि पवासो निरिणो य दुपंचसओ एत्थवि तामे होल वाएहिं, एवं णाऊण रयणाणि मन्गि-13 ऊण कोठाराणि सालीण भरियाणि, गद्दभियाए पुच्छिओ छिन्नाणि २ पुणो पुणो जायंति, आसा एगदिवस जाया मग्गिया| एगदिवसियं णवणीयं, एस पारिणामिया चाणक्कस्स बुद्धी ॥ थूलभद्दस्स पारिणामिया-पिइम्मि मारिए गंदेण भणिओ
प्रणर्तितः, भणति-दे मम धातुरते काचनकुण्डिका त्रिदण्डं च राजाऽपिच वशवी अत्रापि तन्मे झल्लरी वादय, अन्योऽसहमानो भणति-गजपोतस्य मत्स्योत्पतितस्य योजनसहस्रं पदे पदे शतसहसं अत्रापि तन्मे मतरी वादय, अन्यो भणति-उप्तस्य तिलाटकस्य निष्पमस्ख बहुशतिकस्य तिले लिले शतसहनं तन्मे झळ वादय, अन्यो भणति-नवप्रावृषि पूर्णावा गिरिनद्याः शीघ्रवेगाया एकाहमथितमात्रेण नवनीतेन पाली बनामि अत्रापि तन्मे झल्लरी वादय, अन्यो भणतिजात्यानां नव किशोराणां तदिवसजातमात्राणां के सैनमश्कादयामि अत्रापि तन्मे झल्लरी वादय, अन्यो भणति-हे ममास्ति शालिर-प्रसूतिश्च गर्दभिका च, छिना| छिन्ना अपि रोहन्ति, अवापि तन्मे झालरी वादव, अन्यो भणति-सदाक्लो नि त्यसुगन्धो भार्या अनुवर्तिनी मास्ति प्रवासो निणश्च द्विपञ्चशतिकः अत्रापि तन्मम झलरी वादय, एवं ज्ञात्वा रखानि मार्गयित्वा कोष्ठागाराणि शालीभिभूतानि गर्दभिकया पुच्छिको (धान्यभाजनविशेषः) छिन्ना छिन्ता पुनः पुनर्जायन्ते इति, अश्वा एकदिवसजाता मार्गिताः, एकदिवसज नवनीतं, एषा पारिणामिकी चाणक्यख बुद्धिः। स्थूलभद्रख पारिशामिकी-पितरि मृते नन्देन भणितः-*सुय०प्र०
अनुक्रम
॥४३५॥
Dyaneiorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~431~