________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम [3]
Jus Educat
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [१ / गाथा -], निर्युक्तिः [९५१], भाष्यं [ १५१...]
रोहियं, नंदो धम्मवारं मग्गइ, एगेण रहेण जं तरसि तं नीणाहि, दो भज्जाओ एगा कण्णा दवं च णीणे, कण्णा चंदगुत्तं पलोएइ, भणिया- जाहित्ति, ताहे विलग्गंतीए चंदगुत्तरहे णव अरगा भग्गा, तिदंडी भणइ मा वारेहि, नवपुरिसजुगाणि तुज्झ वंसो होहित्ति, अइयओ, दोभागीकयं रज्जं । एगा कण्णगा विसभाविया, तत्थ पबयगस्स इच्छा जाया, सा तस्स दिण्णा, अग्गिपरियंचणे विसपरिगओ मरिउमारद्धो भणइवयंस! मरिजइ, चंदगुत्तो रंभामित्ति ववसिओ, चाणकेण भिउडी कया, णियत्तो, दोवि रज्जाणि तस्स जायाणि । नंदमणुसा चोरियाए जीवति, चोरग्गाहं मगाइ, तिदंडी बाहिरियाए नलदामं मुइंगमारणे दहुं आगओ, रण्णा सद्दाविओ, आरक्खं दिण्णं, वीसत्था कया, भत्तदाणेण सकुटुंबा मारिया । आणाए-वंसीहिं अंगा परिक्खित्ता, विवरीए रुट्टो, पलीविओ सो गामो, तेहिं गामीलएहिं कप्पडियत्ते भत्तं न दिण्णंतिकाउं । कोसनिमित्तं पारिणामिया बुद्धी- जूयं रमइ कूडपासएहिं सोवण्णं थाएं दीणाराणं भरियं, जो जिणइ तस्स एयं, अहं जीणामि एगो दीणारो दायबो । अइचिरंति अन्नं उवायं चिंतेइ, णागराण भत्तं देइ मज्जपाणं च मत्तेसु
१, नन्दो धर्मद्वारं मायति, एकेन रथेन यत् शक्रोषि तत्रय, है भायें एक कन्यां द्रव्यं च नयति कन्या चन्द्रगुप्तं प्रोकयति, भणितावाहीति, तदा विगन्त्यां चन्द्रगुप्तरथे नवारका भग्नाः, त्रिदण्डी भणति मा निवारीः, नव पुरुषयुगानि तथ वंशो भविष्यसीति, अतिगतः, द्विभागीकृतं राज्यं । एका कन्या विषभाविता, तत्र पर्वतकस्येच्छा जाता सा तस्मै दत्ता, अग्निप्रदक्षिणायां परिगतविषो म तुमारब्धो भणति वयस्य ! मरामि, चन्द्रगुप्तो रुणमि इति व्यवसितः, चाणक्येन भृकुटीकृता, निवृत्तः, द्वे अपि राज्ये तस्य जाते । नन्दमनुष्याश्चरिकया जीवन्ति, चौरमाई मार्गयति, त्रिदण्डी शाखापुरे नलदामं मत्कोटकमारकं दृष्ट्वाऽऽगतः राज्ञा शब्दितः, आरश्यं दक्षं, विश्वस्ताः कृताः, भक्तदानेन सकुटुंबा मारिताः । आज्ञायां वंशीभिराघ्राः परिक्षेसण्याः, विपरीते रुष्टः, प्रदीपितो ग्रामः समझः, तैप्रमेयकैः कार्यटिकये भक्तं न दत्तमितिकृत्वा । कोशनिमित्तं पारिणामिकी बुद्धि:-यूतं रमते कूटपाशकैः, सौवर्णः स्थालये दीनारनृतः, यो जयति तस्यैषः, अहं जयामि एको दीनारो दातव्यः । अतिचिरमिति अभ्यमुपायं चिन्तयति, नागरेश्यो भक्तं ददाति मद्यपानं च मत्तेषु
For Party
acibrary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~ 430~