________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [3]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १ / २ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययन [-], मूलं [१ / गाथा -], निर्युक्तिः [९५१], भाष्यं [ १५१...]
Educa
अकाले बिंबो होइति । तस्सवि परिणामिया ॥ मणित्ति-सप्पो पक्खिणं अंडगाणि खाइ रुक्खे विलग्गित्ता, तत्थ गिद्धेण आलयं विलग्गिय मारिओ, मणी तत्थ पडिओ, हेट्ठा कूवो, तस्स पाणियं रत्तिभूयं णीणियं कूवाओ साभावियं होइ, दारएण थेरस्स कहियं, तेण विलग्गिऊण गहिओ । थेरस्स परिणामिया ॥ सप्पो चंडकोसिओ चिंतेइ एरिसो महप्पा इच्चाइ विभासा, एयरस पारिणामिगी ॥ खग्गीति - सावयपुत्तो जोबणबलुम्मत्तो धम्मं न गिव्हइ, मरिकण खग्गिसु उववण्णो, पिस्सि दोहिंवि पासेहिं जहा पक्खरा तहा चंमाणि लंबंति, अडवीए च उप्पहे जणं मारेइ, साहुणो य तेणेव पहेण अइकमंति, वेगेण आगओ, तेएण ण तरइ अलिडं, चिंतेइ, जाई संभरिया, पच्चक्खाणं, देवलोगगमनं । एयरस पारिणामिगी ॥ थूभे-बेसालाए णयरीए णाभीए मुणिसुखयस्स धूभो, तस्स गुणेण कूणियस्स ण पडइ, देवया आगासे कूणियं भणइ 'समणो जइ कूलवालए मागहियं गणियं लभिस्सति । लाया य असोगचंदए वेसालिं नगरिं गहेस्सइ ॥ १ ॥ सो
१ अकालेऽत्याम्लं भवतीति । तस्यापि पारिणामिकी ॥ मणिरिति सर्पः पक्षिणामण्डानि खादति वृक्षं विलाय, तत्र गृध्रेणालयं विलग्य मारितः, मणिस्तत्र पतितः, अधस्तात्कूपः, तस्य पानीयं रकीभूतं निष्काशितं कूरात् स्वाभाविकं भवति, द्वारकेण स्थविराय कथितं तेन विलम्ब गृहीतः । स्थविरस्य पारिणामिकी | सर्पः चण्डकौशिकविन्तयति ईशो महात्मा इत्यादि विभाषा, एतस्य पारिणामिकी | खड़ी आवकपुत्रो यौवनवोन्मत्तो धर्म न गृह्णाति, सुख्खा खनिपूत्पन्नः पृछेऽस्य द्वयोरपि पार्श्वयोः यथा पक्षी तथा चर्मणी लम्बेते, अटव्यां चोव्यथे जनं मारयति साधवच तेनैव पथा व्यतिक्रमन्ति वेगेनागढः, तेजसा न शक्नोति अभिद्रोतुं चिन्तयति, जातिः स्मृतः, प्रत्याश्यानं देवलोकगमनं । एतस्य पारिणामिकी ॥ स्तूपः विशालायां नगर्यो मध्ये मुनिसुनतस्य स्तूपः, तस्य गुणेन कृषिकस्य (उद्यमेऽपि ) न पतति, देवताऽऽकाशे कूणिकं भणति 'श्रमणो वदा कूलवालको मागधिको गणिकां लप्यते (गमिष्यति । राजा च अशोकचन्द्रः (कौणिकः ) वैशाली नगरीं ग्रहीष्यति ॥ १ ॥ स
Jaincibrary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
For Parts Only
~434~