________________
आगम
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९५१], भाष्यं [१५१...]
(४०)
आवश्यक- हारिभद्रीया
४३२॥
ཁ ཟླ
XOSSSC
णोवणीओ, एवं सेसेहिवि, जेमेउमारद्धो, तेहिं वारिओ, निवेगमावण्णो, पंचवि सिद्धा, विभासा, सबेसि पारि- नमस्कार णामिया बुद्धी ॥ अमच्चपुत्तो वरधणू, तस्स तेसु तेसु पओयणेसु पारिणामिया, जहा माया मोयाविया, सो पलाइओ, वि०१ एवमाइ सबं विभासियवं । अण्णे भणति-एगो मंतिपुत्तो कप्पडियरायकुमारेण समं हिंडइ, अण्णया निमित्तिओ घडिओ, रत्तिं देवकुंडिसंठियाणं सिवा रडइ, कुमारेण नेमित्तिओ पुच्छिओ-कि एसा भणइत्ति, तेण भणियं-इमं भणइ-इमंसि नदितित्थंमि पुराणियं कलेवरं चिठ्ठइ, एयस्स कडीए सतं पायंकाणं, कुमार! तुम गिहाहि, तुझ पार्यका मम य कडेवरंति, मुद्दियं पुण न सकुणोमित्ति, कुमारस्स कोर्नु जायं, ते वंचिय एगागी गओ, तहेव जायं, पायंके घेत्तूण पञ्चागओ, पुणो रडइ, पुणो पुच्छिओ, सो भणइ-चप्फलिगाइयं कहेइ, एसा भणइ-कुमार! तुज्झवि पायकसयं जाय मज्झवि कलेवरंति, कुमारो तुसिणीओ जाओ, अमच्चपुत्तण चिंतिय, पेच्छामि से सत्तं किं किवणतणेण गहियं आउ सोंडीरयाए?,18
नापित, एवं शेपैरपि, जिभितुमारब्धः, सेवारितः, निर्वेदमापनः, पञ्चापि सिद्धाः, विभाषा, सर्वेषां पारिणामिकी बुद्धिः ।। अमात्य पुत्रो वरधनुः, तस्य तेषु तेषु प्रयोजनेषु पारिणामिकी, बधा माता मोचिता, स पलायितः, एवमादि सर्व विभाषितव्यं । अन्ये भणन्ति-एको मत्रिपुत्रः कार्पटिकराजकुमाअरेण समं हिण्डते, अन्पदा नैमित्तिको घटितः (मीलितः), रात्री देवकुलिकासंस्थितेषु शिवा स्टति, कुमारेण नैमित्तिकः पृष्टः-किमेषा भणतीति, तेन भणित
॥४३२॥ एवं भणति-अस्मिनदीतीर्थे पौराणिक कलेवरं विधति, एतस्य कब्यां शतं पादाकाना (मुद्रा विशेषाणां), कुमार ! वं गृहाण, तव पादाका मम च कलेवरमितिल मुदितं पुनर्न शक्रोमीति, कुमारस्य कौतुकं जातं, तान् वञ्जयित्वा एकाकी गतः, तथैव जातं, पाहातान् गृहीत्वा प्रत्यागतः, पुना रटति, पुनः पृष्टः, स भणतिचपफलिकादिकं (कौतूहलिक) कथयति, एषा भणति-कुमार! सवापि पादानुशतं जातं ममापि कलेचरमिति, कुमारस्तूष्णीको जातः, अमात्य पुत्रेण चिन्तितं, पश्याम्यस्य सत्वं किं कृपणत्वेन गृहीतमातः नौण्डीर्येण!,
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~425~