________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९५१], भाष्यं [१५१...]
5424
प्रत सूत्रांक
दाजइ किवणतणेण कयं न एयरस रजति नियत्तामि, पञ्चूसे भणइ-वच्चह तुम्भे, मम पुण सूल कजइ न सक्कुणामि गंतुं,
कुमारेण भणियं-न जुत्तं तुम मोतूण गंतुं, किं तु मा कोइ एत्थ में जाणेहित्ति तेण वच्चामो, पच्छा कुलपुत्तगघरं णीओ समप्पिओ, तं च सर्व पेजामोडं दिन्नं, मंतिपुत्तस्स उवगयं जहा-सोंडीरयाएत्ति, भणियं चऽणेण-अस्थि मे विसेसो अओ गच्छामि, पच्छा गओ, कुमारेण रज पत्तं, भोगावि से दिण्णा, एयस्स पारिणामिगी बुद्धी ॥ चाणको गोलविसए चणय|ग्गामो, तत्थ य चणगो माहणो, सोय सावओ, तस्स घरे साहू ठिया, पुत्तो से जाओ सह दादाहिं, साहूण पाएसु पाडिओ, कहियं च-राया भविस्सइत्ति, मा दुग्गई जाइस्सइत्ति दंता घठा, पुणोऽवि आयरियाणं कहियं, भणइ-किं कजउ,x एत्ताहे बिंबंतरिओ भविस्सइ, उम्मुकबालभावेण चोद्दस विज्जाहाणाणि आगमियाणि, सो य सावओ संतुट्टो, एगाओ भद्दमाहणकुलाओ भज्जा से आणिया । अण्णया कम्हिवि कोउते माइघरं भज्जा से गया, केइ भणंति-भाइविवाहे गया,
TERRC
अनुक्रम
यदि कृपणत्वेन कृतं नैवस्य राज्यमिति निवर्ने, प्रत्यूपति भणति-मजत ययं, मम पुनः शुलं क्रियते ( पीडयति) न शक्रोमि गन्तुं, कुमारेण मणितंन युक्त खां मुक्त्वा गन्त, किन्तु मा कोऽष्यत्र मां ज्ञासीत् तेन बजावः, पश्चारकुल पुत्रकगृहं नीतः समर्पितः, तच सर्व पेया (पोषण) मूल्यं दत, मन्त्रिपुत्रस्यो| पगतं यथा-शोण्डीयेणेति, भणितं चानेन-अलि मे विशेषः अतो गच्छामि, पश्चादतः, कमारेण राज्य प्राप्त, भोगा अपि तस इत्ताः, एतस्य पारिणामिकी बुदि। चाणक्यः-गोहविषये चणकप्रामः, वत्र च चणको प्राझणः, स च श्रावकः, तस्व गृहे साधवः स्थिताः, पुत्रस्तस्य जातः सह दंष्ट्राभिः, साधूनां पादयोः पातितः, कथितं च-राजा भविष्यतीति, मा दुर्गति यासीदिति दन्ता पृष्टा, पुनरप्याचार्येभ्यः कथितं, भणति-किं क्रियता, अधुना (अतः) विम्बान्तरितो (राजा) भविष्यति, वन्मुक्तबालभावेन चतुर्दश विद्यास्वानाम्यागभितानि (प्राप्तान), सच पावकः संतुष्टः, एकस्मात् भवाझणकुलान् भार्या तखानीता । अन्यदा कस्मिभिदपि कौतुके मातृगृहं भार्या तस्य गता, केचित्रणन्ति-मातृविवाहे गता, * एगहाणे
JAMEain
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~426~