________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [3]
Jus Educato
[भाग-२९] “आवश्यक ” - मूलसूत्र - १ / २ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययन [-], मूलं [१ / गाथा -], निर्युक्तिः [ ९५१], भाष्यं [ १५१...]
तेस्स दीणारं देइ, अण्णया आहिंडिएणं ताणं रेकाओ दिठाओ, तं बिलं ओसहीहिं धमति, सीसाणि णिताणि छिंदइ, सो अभिमुद्दो न णीइ, मा मारेहामि किंचित्ति जाइस्सरणत्तणेण, तं निग्गयं निग्गयं छिंदइ, तेण पच्छा रायाए उवणीयाणि, सो राया णागदेवयाए बोहिज्जइ, वरो दिण्णो-कुमारो होहित्ति, सो खमगसप्पो मओ समाणो तत्थ राणियाए नागदत्तो पत्तो जाओ, उम्मुकबालभावो साहुं दहुं जाई संभरित्ता पवइओ सोय छुहालुंगो अभिग्ग गेण्हइ भए पण रूसियवंति, दोसीणस्स हिंडइ, तस्स य आयरियस्स गच्छे चत्तारि खमगा-मासिओ दोमासिओ तिमासिओ चउमासिओ, रत्तिं देवया आगया, ते सधे खमए अइकमित्ता खुड्डुयं बंदइ, खमएण निम्गच्छंती हत्थे गहिया, भणिया यकडगपूयणे ! एवं तिकालभोइयं वंदसि, इमे महातवस्सी न वंदसित्ति, सा भणइ-भावखमगं वंदामि न दखखमएत्ति, गया, पभाए दोसीणगस्स गओ, निमंतेति, एगेण गहाय पाए खेलो छूढो, भणइ-मिच्छामि दुक्कडं खेलमल्लो तुब्भं
१ सबै दीनारं ददाति, अम्पदाऽऽ हिण्डकेन तेषां रेखा दृष्टाः, तद्विलमोषधीभिर्धमति, शीर्षाणि निर्गच्छन्ति निशि, सोऽभिमुखो न नियति, मा मीमरं किञ्चिदपि जातिस्मरत्वेन तं निर्गतं निर्गतं चिनति, तेन पश्चाद्राज्ञ उपनीतानि स राजा नागदेवतया बोध्यते, वरो दत्तः कुमारो भविष्यतीति, स क्षपकसप मृतः सन् तत्र राश्या नागदत्तः पुत्रो जातः, उन्मुक्तबालभावः साधुं दृष्ट्वा जाति संस्मृत्य प्रब्रजितः स च क्षुधातुरभिग्रहं गृह्णाति मया न रुषिसम्यमिति, पर्युषिताय हिण्डते, तस्य चाचार्यस्य गच्छे चत्वारः क्षपका: मासिको द्विमासिकनिमासिकः चतुर्मासिकः, रात्री देवता आगता, तान् सर्वान् अतिक्रम्य क्षुद्धकं वन्दते, क्षपकेण निर्गच्छन्ती हस्ते गृहीता, भणिता च-कटपूतने! एवं त्रिकालभोजिनं बदसे ? इमान् महातपस्विनो न वन्दस इति सा भव्यतिभावक्षपकं वन्दे न प्रयक्षपकान् इति, गता, प्रभात पर्युषिताय गतः निमन्त्रयति, एकेन गृहीत्वा श्लेष्म क्षिसं भणति मिथ्या मे दुष्कृतं क्षेष्ममलर्क युष्मभ्यं
For PrintPesa
abray org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~ 424~