________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९५१], भाष्यं [१५१...]
प्रत
सूत्रांक
GR
आवश्यक- गमिस्सइ, रण्णा भणियं-तहेव पेसेह, तहा आढत्ता, सो विसण्णो, अण्णो य धुत्तो वायालो रपणो समक्खं बहुं उवहसइनमस्कार हारिभ-14 जहा-देवि भणिजसि-सिणेहवंतो ते राया, पुणोविज कजं तं संदिसेज्जासि, अण्णं च इमं च इमं च बहुविह भणेजासिवि०१
द्रीया तेण भणियं-देव! णाहमेत्तिगं अविगलं भणिउं जाणामि, एसो चेव लठ्ठो पेसिजउ, रण्णा पडिसुयं, सो तहेव णिजिउ॥४३॥
माढत्तो, इयरो मुक्को, अवरस्स माणुसाणि, से विसण्णाणि पलवंति-हा! देव ! अम्हेहिं किं करेजामो?, तेण भणिय|नियतुंडं रक्खेजह, पच्छा मंतीहिं खरंडिय मुक्को, मडगं दहूं, मंतिस्स पारिणामिया ॥ खमएत्ति, खमओ चेल्लएण समं भिक्खं हिंडइ, तेण मंडुक्कलिया मारिया, आलोयणवेलाए णालोएइ, खुड्डएणं भणियं-आलोएहित्ति, रुहो आहणामित्ति थंभे अब्भडिओ मओ, एगत्थ विराहियसामण्णाणं कुले दिट्ठीविसो सप्पो जाओ, जाणंति परोप्परं, रत्तिं चरति मा जीवेर मारेहामित्ति, फासुगं आहारेमित्ति । अण्णया रण्णो पुत्तो अहिणा खइओ मओ य, राया पउसमावष्णो, जो सप्पं मारे।
गमिष्यति, राज्ञा भणित-तधैव मेषयत, तथा आरब्धवन्तः (मेषयितुं ), स विषण्णः, अन्यश्च भूतों वाचालो राज्ञः समक्षं बहूपहसति यथा-देवीं भणे:-नेहवान् त्वयि राजा, पुनरपि येन कार्य सत् संदिशेः, अन्यच इदं चेदं च बहुविधं भणेः, तेन भणित-देव! नाहमेतावविकलं भणितुं जाने, एष एवं लष्टः प्रेष्यतां, राज्ञा प्रतिश्रुतं, स तथैव नेतुमारब्धः, इतरो मुक्का, अपरस्य मनुष्याः, ते विषण्णाः प्रलपस्ति-हा देव ! अस्माभिः किं कार्य !, तेन भाणितं| निजतुण्डं रक्षत, पश्चान्मन्निभिः संतज्य (निर्भप) मुक्तः, मृतकं दग्ध, मन्त्रिणः पारिणामिकी ।क्षपक इति, क्षपकः शैक्षण समं भिक्षा हिण्डते, तेन मण्डूकिका मारिता, आलोचनावेलायां नालोचयति, क्षुङकेन भणित-आलोचयेति, रुष्ट आहन्मीति स्तम्भे आहतो मृतः, एकत्र विराझामन्यानो कुले दृष्टिविषः सो जातः, जानन्ति परस्परं, रात्रौ चरन्ति, मा जीवान मीमरामेति, प्रासुकमाहारयाम इति । अन्यदा राज्ञः पुत्रोऽहिना दष्टः मृतच, राजा प्रवेषमापनः । | यः सर्प मारयति
अनुक्रम
[१]
2-54
JAMERato
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~423~