________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९५१], भाष्यं [१५१...]
न अन्नो उवाओत्ति, पच्छा भणिय-देव ! देवी सरगं गया तं तत्थछिइयाए चेव से सबं पेसिज्जउ, लद्धकयदेवीडिईपउत्तीए पच्छा करेजसुत्ति, रन्ना पडिस्सुयं, माइठाणेण एगो पेसिओ, रयणो आगंतूण साहइ-कया सरीरहिई देवीए, पच्छा राया करेइ, एवं पइदिणं करेंताण कालो बच्चा, देवीपेसणववएसेण बहुं कडिसुत्तगाइ खज्जइ राया, एगेण चिंतियं
अहंपि खत्तिं करेमि, पच्छा राया दिह्रो, तेण भणिओ-कुतो तुम?, भणइ-देव ? सग्गाओ, रण्णा भणियं-देवी दित्ति, 18 सो भणइ-तीए चेव पेसिओ कडिसुत्तगाइनिमित्तंति, दवावियं से जहिच्छियं, किंपि ण संपडइ, रण्णा भणियं-कया गमि-18
स्ससि !, तेण भणियं-कलं, रण्णा भणियं-कल्लं ते संपाडेसं, मंती आदिवा-सिग्ध संपाडेह, तेहिं चिंतियं-विनई कज, को एत्थ उवाओत्ति विसण्णा, एगेण भणियं-धीरा होह अहं भलिस्सामि, तेण तं संपाडिऊण राया भणिओ-देव! एस कहं जाहित्ति !, रण्णा भणियं-अन्ने कहं जंतगा?, तेण भणियं-अम्हे जं पहवेता तं जलणप्पवेसेणं, न अण्णहा सग्गं
16
प्रत सूत्रांक
---
--
--
--
अनुक्रम
R-50
नान्य उपाय इति, पश्चाद्भणितं-देव! देवी स्वर्ग गला तत्तत्र स्थितायायेव तस्यै सर्व प्रेष्यतां, लब्धायां देवीकृतस्थितिप्रवृत्तौ पश्वास्क्रियतामिति, राज्ञा प्रतिश्रुतं, मातुस्थानेनैकः प्रेषितः, राज्ञे भागत्य कथयति-कृता शरीरस्पितिर्देन्या, पश्चात् राजा करोति, एवं प्रतिदिनं कुर्वतां कालो ब्रजति, देवीप्रेषणव्यप| देशेन बहु कटीसूत्रादि खाद्यते राज्ञः, एकेन चिन्तितं-अहमपि खादितिं करोमि, पश्चादाजा रटः, तेन भणित:-कुतस्त्वं , भणति-देव! स्वर्गात् , राज्ञा |भणित-देवी दृष्टेति, स भणति-तथैव प्रेषितः कटीसूत्रादिनिमित्तमिति, दापितं तस्मै यथेष्ट, किमपि म संपद्यते, राज्ञा भणित-कदा गमिष्यसि ।, तेन भणित
कल्ये, राज्ञा भणितं-कल्ये ते संपाइयिष्यामि, मन्त्रिण आदिष्टाः-शीनं संपादयत, तैश्विन्तित-विनष्टं कार्य, कोऽत्रोपाय इति विषषणाः, एकेन भणितं-धीरा | भवत अहं मेलवियामि, तेन तत् संपाच राजा भणितः-देव! एष कथं गमिष्यतीति !, राज्ञा भणि-अन्ये कथं याताः, तेन भणित-पर्य यं प्रास्थापयिष्य स्वलनप्रवेशेन, नान्यथा स्वर्ग
5%426
645%
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~422~