________________
आगम (४०)
[भाग-२९] “आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९५१], भाष्यं [१५१...]
प्रत
आवश्यक- गणियाए छलेण णीओ बद्धो जाव तोसिओचत्तारि वरा, चिंतियं चऽणेण-भोयावेमि अप्पगं, वरो मग्गिओ-अग्गी अइ-नमस्कार हारिभ
मित्ति, मुको भणइ-अहं छलेण आणीओ, अहं तं दिवसओ पज्जोओ हीरइत्ति कदंतं नेमि, गओ य रायगिह, दासो उम्म- वि०१ द्रीया
त्तओ, वाणियदारियाओ, गहिओ, रडतो हिओ, एवमाइयाओ बहुयाओ अभयस्स परिणामियाओ बुद्धीओ ॥ सेहित्ति, ॥४२८॥ ४ कठो णाम सेट्ठी एगत्थ णयरे वसइ, तस्स बज्जा नाम भज्जा, तस्स नेच्चइलो देवसंमो णाम बंभणो, सेट्ठी दिसाजत्ताए
गओ, भज्जा से तेण समं संपलग्गा, तस्स य घरे तिन्नि पक्खी-सुओ य मयणसलागा कुकुडगो यत्ति, सो ताणि उवणिक्विवित्ता गओ, सोऽवि धिज्जाइओ रत्ती अईइ, मयणसलागा भणइ-को तायस्स न वीहेइ ?, सुयओ वारेइ-जो अंबि8
याए दइओ अम्हंपि तायओ होइ, सा मयणा अणहियासीया धिज्जाइयं परिवसइ, मारिया तीए, सुयओ ण मारिओली *अण्णया साहू भिक्खस्स तं गिहं अइयया, कुकुडयं पेच्छिऊण एगो साह दिसालोय काऊण भणइ-जो एयस्स सीसंI
सूत्रांक
PAGE
अनुक्रम
गणिकया एलेन नीतो बद्धो थावत्तोपितः चत्वारो वरा, चिन्तितं चानेन-मोचयामि आत्मानं, परा मार्गिता:-अग्नी प्रविशामीति, मुक्तो भणतिअई छलेनानीतोऽहं त्वां दिवसे प्रथोतो हियते इति क्रन्दन्तं नेष्यामि, गतव राजगृहं, दास उन्मत्तो, वणिग्दारिकाः, गृहीतः, रटन हतः, एवमादिका बयोउभयस्ख पारिणामिक्यो बुद्धयः । श्रेष्ठीति-काष्ठो माम श्रेष्ठी एकत्र नगरे वसति, तस्य बत्रा नाम भार्या, तख नैत्यिको देवशर्मा नाम प्राह्मणा, श्रेष्ठी दिग्याबायै गतः, भार्या तस तेन सम संपलमा, तस्य च गृहे प्रयः पक्षिण:-शुकच मदनशलाका कुकुरकोति, स तान् उपनिक्षिप्य गतः, सोऽपि धिरजातीयो रात्रावायाति, मदनपालाका भणति-कस्तातान बिभेति', शुको वारयति, योउम्बाया दवितोऽस्माकमपि (स) तातो भवति, सा मदनाऽनध्यासिनी धिग्जातीयं परिवासयति (आकोशति), मारिता तया, शुको न मारितः । अन्यदा साधू भिक्षार्थ तद् गृहमतिगती, फटकं प्रेपैकः साधुर्तिगालोक कृत्वा || भणति-य एतस्य शीर्ष
४२८॥
JanEduran
tram.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~417~