________________
आगम
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९५१], भाष्यं [१५१...]
(४०)
प्रत सूत्रांक
खाइ सो राया होइत्ति, तं किहवि तेणं धिज्जाइएणं अंतरिएण सुर्य, तं भणइ-मारेहि खामि, सा भणइ-अन्नं आणिज्जइ, मा पुत्तभंडं संवट्टियं, निबंधे कए मारिओ जाव हाउं गओ, ताव तीसे पुत्तो लेहसालाओ आगओ, तं च सिद्ध तम्मसे, सो रोवइ, सीसं दिण्णं, सो आगओ, भाणए छूट, सीसं मग्गइ, भणइ-चेडस्स दिण्णं, सो रुट्ठो, एयस्स कजे मए मारा-12 | विओ, जइ परं एयस्स सीसं खाएजा तो राया होज, कयं णिब्बंधे ववसिया, दासीय सुर्य, तओ चेव दारयं गहाय 8
पलाया, अण्णं णयर गयाणि, तत्थ अपुत्तो राया मओ, आसेण परिक्खिओ, सो राया जाओ। इओ य कहो आगओ, [णिययघरं सडियपडियं पासइ, सा पुच्छिया, ण कहेइ, सुयएणं पंजरमुक्केण कहियं बंभणाइसंबन्धो सो तहेव, अलं संसारववहारेणं, अहं एतीसे कएण किलेसमणुहवामि एसावि एवंविहत्ति पवइओ, इयराणि तं चेव जयरं गयाणि जत्थ सो दारओ राया जाओ, साहूवि विहरंतो तत्थेव गओ, तीए पञ्चभिन्नाओ, भिक्खाए सम सुवणं दिण्णं, कूवियं,
खादति स राजा भवतीति, तकथमपि तेन धिग्जातीयेनान्तरितेन श्रुतं, तां मणति-मारय खादामि, सा भणति-अन्य बानीयते, मा पुग्नभाण्डं | संवर्तयतु, निवन्धे कृते मारिता यावत् खातुं गतः, तावत्तस्याः पुत्रो लेखशालामा आगतः, तच सिदं तन्मांस, सरोदिति, शीर्ष दस भागता, भाजने | क्षिप्त, शीर्ष मार्गयति, भणति-चेदकाय दत्तं, स रुष्टः, एतस्यार्थाय मया मारितः, यदि परमेतस्य शीर्ष खादेयं तदा राजा भयेयं, कृतं (मनसि) निधन्धे व्यदसिता (क), दास्था श्रुतं, तस एवं दारकं गृहीत्वा पलायिता, अन्यनगरं गतौ, तत्रापुत्रो राजा मृतः, अश्वेन परीक्षितः (परिषिक्तः), स राजा जातः । इतन काष्ठ आगतः, निजकं गृहं शठितपतितं पश्यत्ति, सा पृष्टा, न कथयति, शुकेन पारमुक्केन ब्याहृतः प्राह्मणादिसंबन्धः स तयैवालं संसारम्यवहारेण, अहमेशस्थाः कृते क्लेशमनुभवामि एषा त्वेवं विधेति प्रबजितः, इनरौ अपि तदेव नगरं गतौ यत्र सदारको राजा जातः, साधुरपि विहरन् तत्रैव गतः, तया प्रत्यभिज्ञातः, भिक्षया समं स्वर्ण दत्तं, कूजितं,
अनुक्रम
JABERatinintamational
ainatorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~418~