________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-1, मूलं [१/गाथा-], नियुक्ति: [९४८], भाष्यं [१५१...]
प्रत सूत्रांक
पमाभूतस्तु दृष्टान्तः, उक्तं च-"यतः साध्यस्योपमाभूता, स दृष्टान्त इति कथ्यते" कालकृतो देहावस्थाविशेषो वय इत्युदच्यते, तद्विपाके परिणामः-पुष्टता यस्याः सा तथाविधा, हितम्-अभ्युदयस्तत्कारणं वा, निःश्रेयसं-मोक्षस्तन्निबन्धनं |
वा हितनिःश्रेयसाभ्यां फलवती हितनिःश्रेयसफलवती बुद्धिः पारिणामिकी नामेति गाथार्थः ॥ अस्या अपि शिष्यगण|हितायोदाहरणैः स्वरूपं दर्शयन्नाह
अभए १ सिट्टि २ कुमारे ३ देवी ४ उदिओदए हवइ राया ५। साह अनंदिसेणे ६ धणदत्ते ६ सावग ८ अमचे ९॥ ९४९॥ खबगे १० अमच्चपुत्ते ११ चाणक्के १२ चेव थूलभद्दे अ१३॥ नासिकसुंदरी नंदे १४ वहरे १५ परिणामिआ बुद्धी ।। ९५० । चलणाहय १६ आमंडे १७ मणी अ१८ सप्पे अ १९ खग्गि २० थूमि २१ दे २२ ।
परिणामिअबुद्धीए एवमाई उदाहरणा ॥ ९५१ ॥ व्याख्या-आसामर्थः कथानकेभ्य एवावसेयः, तानि चामूनि-अभयस्स कहं परिणामिया बुद्धी ?, जया पजोओ रायगिह ओरोहति णयरं, पच्छा तेण पुर्व निक्खित्ता खंधावारनिवेसजाणएणं, कहिए णट्ठो, एसा । अहवा जाहे।
अभयस्य कथं पारिणामिकी बुद्धिः', यदा प्रथोतो राजगृहमवरुध्यते नगर, पश्चात्तेन पूर्व निक्षिप्ताः (दीनाराः) स्कन्धावारज्ञायकेन कथिते नष्टः, एषा । अथवा यदा यः साध्य | भोरोहतिय
RECCCRACK
अनुक्रम
JAMERatinintamational
H
andinraryom
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | पारिणामिकीबुद्धिः विषयक विविध-दृष्टांता:
~416~