________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९४७], भाष्यं [१५१...]
आवश्यक हारिभ- द्रीया
प्रत
॥४२७॥
सूत्रांक
SCCCCCCASSAGAR
घये घयविक्किणओ सगडे संतओ जइ रुच्चइ कुंडियानालए छुभइ । पँवयो आगासे ठियाई को(क)रणाणि करेइ । तुण्णाओशनमस्कार० पुर्वि थुल्लाणि पच्छा जहा ण णज्जइ सूइए तइयं गेण्हइ जहा समप्पइ जहा सामिसंतगं तं दूसं धियारेण कारियं । वहई- वि०१ अमवेऊण देवउलरहाणं पमाणं जाणइ । घडकारो पमाणेण मट्टियं गेण्हइ, भाणस्सवि पमाणं अमिणित्ता करेइ । पूविओवि पुणो पलप्पमाणममवेऊण करेइ । चित्तकरोवि अमवेऊणवि पमाणजुत्तं करेइ, ततियं वा वन्नयं करेइ जत्तिएणं समप्पइ । सबेसि कम्मजत्ति गाथार्थः ॥ उक्का कर्मजा, साम्प्रतं पारिणामिक्या लक्षणं प्रतिपादयन्नाहअणुमाणहेउदिहतसाहिया बयविवागपरिणामा । हिअनिस्सेअसफलवई बुद्धी परिणामिआ नाम ॥९४८॥ । ध्याण्या-अनुमानहेतुदृष्टान्तः साध्यमर्थ साधयतीति अनुमानहेतुदृष्टान्तसाधिका, इह लिङ्गात् ज्ञानमनुमानं स्वार्थमित्यर्थः, तत्प्रतिपादकं वचो हेतुः परार्थमित्यर्थः, अथवा ज्ञापकमनुमानं कारको हेतुः, दृष्टमर्थमन्तं नयतीति दृष्टान्तः। आह-अनुमानग्रहणादेव दृष्टान्तस्य गतत्वादलमुपन्यासेन, न, अनुमानस्य तत्त्वत एकलक्षणत्वात्, उक्तं च"अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् । नान्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ॥१॥" इत्यादि । साध्यो
अनुक्रम
पते पतविकायका प्राकटे सन् यदि रोचते कुण्डिकानालके क्षिपति । प्लवक आकाशे स्थितानि (तः)करणानि करोति । सन्तुवाय: पूर्व स्थूलान् पवायथा न ज्ञा-ICI४२७॥ यते सूच्या ताबासाति यथा (यावता) समाप्यते यथा स्यामिसल्क तथ्य अधिकारेण (वष्यसन्धिकारेण)कारितं । वकिः अमापयित्वा देवकुलस्थानां प्रमाणं जानाति । घरकारः प्रमाणेन मृत्तिको गृह्णाति, भाजनस्यापि प्रमाणममापवित्वा करोति । आपूपिकोऽपि पुनः पलप्रमाणममापयित्वा करोति । चित्रकारोऽपि अमापयित्वाऽपि प्रमाणयुक्त करोति, तावन्तं वा वर्णकं करोति यावता समाप्यते । सर्वेषां कर्मति घरे पवनो । चूलागि सामिसंगतं
JABERatinintamational
NaMIDram.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~415~