________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययन [-], मूलं [१ / गाथा-], निर्युक्तिः [९४६], भाष्यं [ १५१...]
साधुकारस्तेन फलवतीति समासः, साधुकारेण वा शेषमपि फलं यस्याः सा तथा, 'कर्मसमुत्था' कर्मोद्भवा भवति बुद्धिरिति गाथार्थः ॥ अस्या अपि विनेयवर्गानुकम्पयोदाहरणैः स्वरूपमुपदर्शयन्नाह -
हेरन्निए १ करिसए २ कोलिअ ३ डोवे अ ४ मुक्ति ५ घय ६ पवए ७ । तुन्नाग ८ बहुई ९ पूए अ १० घड ११ चित्तकारे अ १२ ।। ९४७ ।।
व्याख्या - हेरैण्णिओ अभिक्खजोएण अंधकारेवि रूवयं जाणइ हत्थामोसेणं, करिसओ अभिक्खजोएण जाणइ फलनिष्पत्तिं, तत्थ उदाहरण- एगेण चोरेण खत्तं पडमाकारं खयं, सो जणवायं निसामेइ, करिसओ भणइ-किं सिक्खियरस दुक्करं ?, चोरेण सुयं, पुच्छिओ गंतूण, छुरियं अंच्छिण मारेमि, तेण पडयं पत्थरेत्ता वीहियाण मुट्ठी भरित्ता किं परंमुहा परंतु उरंमुहा पासेलिया (वा) तहेव कथं, तुट्ठो। कोलिओ मुडिणा गहाय तंतू जाणइ एत्तिएहिं वा कंडपहिं बुज्झ| इति । डोए बढइ जाणइ एत्तियं माई । मोत्तियं आइण्णंतो आगासे उक्खिवित्ता तहा णिक्खिवड़ जहा कोलवाले पडइ
१] सुवर्णकारोऽभीक्ष्णयोगेनान्धकारेऽपि रूप्यकं जानाति हस्तामर्शेन कर्षकोऽभीक्ष्णयोगेन जानाति फलनिष्पत्ति, तत्रोदाहरणं एकेन चौरे खानं पद्माकारं खातं स जनवादं निशामयति, कर्मको भणति किं शिक्षितस्य दुष्करं ?, चौरेण श्रुतं पृष्टो गत्वा, क्षुरिकामाकृष्य माझ्यामि तेन परं प्रस्तीयं ब्रीहीणां मुष्टिं भृत्वा किं पराङ्मुखाः पतन्तु अवमुखाः पार्श्वगा ( वा १ ), तथैव कृतं, तुष्टः । कोलिको मुष्टिना गृहीत्वा तन्दन् जानाति इयद्भिर्वा कण्डकैरूयते इति । डोवे ( कुण्डिकायां ) वर्धकिजनातीयन्माति । मौक्तिकानि प्रोतयन् आकाशे वक्षिप्य तथा निक्षिपति यथा कोलवाले ( दवरके) पतति । अच्छिदिऊण आतो ! कोलवाडे
For Party
bryog
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः | कर्मजाबुद्धिः विषयक विविध दृष्टांता:
~414~