________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
आवश्यकहारिभ
द्वीया
||४२६॥
[भाग-२९] “आवश्यक ” - मूलसूत्र - १ / २ ( मूलं + निर्युक्ति:+वृत्तिः)
अध्ययन [-], मूलं [१ / गाथा -], निर्युक्तिः [ ९४५], भाष्यं [ १५१...]
लइओ, बियाले णयरिबाहिरियाए बुत्था, तत्थ लोमंथिया सुत्ता, इमेवि तहिं चेव, सो चिंतेइ - जावज्जीवबंघणो कीरि स्सामि वरं मे अप्पा उब्बंधो, सुत्तेसु दंडिखंडेण तंमि वडरुक्खे अप्पाणं उक्कलंबेइ, सा दुब्बला, तुट्टा, पडिएण लोमंथियमयहरओ मारिओ, तेहिवि गहिओ, करणं णीओ, तीहिवि कहियं जहावुत्तं, सो पुच्छिओ भणइ-आमं, कुमारामच्चो भणइ एसो बल देउ तुम्भं पुण अक्खीणि ओक्खमंतु, एसो आसं देउ, तुझ जीहा उप्पाडिजइ, एसो हेडा ठाउ तुम्भं एगो उवज्झाओ उक्कलंबिजड, णिप्पडिभोत्ति काउं मंतिणा मुको, मंतिस्स वेणइगित्ति गाथाद्वयार्थः ॥ उक्ता वैनयिकी, साम्प्रतं कर्मजाया बुद्धेर्लक्षणं प्रतिपादयन्नाह
उवओगदिवसारा कम्मपसंगपरिघोलणविसाला । साहुकारफलवई कम्मसमुत्था हवह बुद्धी ॥ ९४६ ॥
व्याख्या -- उपयोजनमुपयोगः- विवक्षिते कर्मणि मनसोऽभिनिवेशः सारः तस्यैव कर्मणः परमार्थः उपयोगेन दृष्टः सारो ययेति समासः अभिनिवेशोपलब्धकर्मपरमार्थेत्यर्थः, कर्मणि प्रसङ्गः - अभ्यासः परिघोलनं विचारः कर्मप्रसङ्गपरिघोलनाभ्यां विशाला कर्मप्रसङ्गपरिघोलनविशाला अभ्यासविचारविस्तीर्णेति भावार्थः, साधुकृतं सुष्टुकृतमिति विद्वद्भ्यः प्रशंसा
१ लगित ( सोऽपि लमः), विकाले नगरी बाहिरिकायामुषिताः, तत्र महाः सुताः, इमेऽपि तत्रैव स चिन्तयति - यावजीवबन्धनः कारविध्ये, वरं ममात्मोद्धः सुतेषु दण्डीखण्डेन तस्मिम्वटवृक्षे आत्मानमवलम्बयति, सा दुर्बला, पुटिता, पतितेन महमहत्तरको मारितः, तैरपि गृहीतः करणं नीतः, त्रिभिरपि कथितं यथावृत्तं स पृष्टो भणति ओम् कुमारामात्यो भणति पुष बलीवदों ददाति एवं पुनरक्षिणी निष्काशय, पुषोऽयं ददातु तव जिह्नोत्पाव्यंते, एषोऽधस्तासिष्ट युष्माकमेक उपाध्यायोऽवलम्बयतु, निष्यतिभ इतिकुवा मन्त्रिणा मोचितः मन्त्रिणो वैनयिकी
For Fast Use Only
नमस्कार० वि० १
~413~
| ॥४२६ ॥
tacibrary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः