________________
आगम
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९४५], भाष्यं [१५१...]
(४०)
प्रत सूत्रांक
'देति, भणंति-अहो दीहं तणं, पुर्व कुंचएण पयाहिणीकजइ, तद्दियसं अपयाहिणीकओ, परिगयं जहा विरताणि, पंथो शादीहो सीयाणं ममं काउं मग्गइ, नहो, दोण्हवि वेणइगी ॥ निधोदए-वाणियगभजा चिरपउत्थे पइम्मि दासीए सम्भावं
कहेइ-पाहुणयं आणेहित्ति भणिया, तीए पाहुणओ आणीओ, आवस्सयंच से कारिय, रत्तिं पवेसिओ, तिसाइओ नियोदयं । दिन्नं, मओ, देउलियाए उझिओ, पहाविया पुच्छिया, केण कारियं ?, दासीए, सा पहया, कहिय, वाणिगिणी पुच्छिया,
साहइ सन्भाव, पलोइयं, तयाविसो घोणसोत्ति दिट्ठो य, णयरमयहराणं वेणइगी ॥ गोणे घोडगपडण च रुक्खाओ एक, द्र एगो अकयपुण्णो जज करेइ तं तं से विवज्जइ, मित्तस्स जाइतएहिं बइलेहिं हलं वाहेइ, वियाले आणिया, वाडे छूढा,IX Mसो जेमेइ, मित्तो सोइ, लज्जाए ण दुक्को, तेणवि दिडा, ते णिप्फिडिया वाडाओ हरिया, गहिओ, देहित्ति राउलं निजइ।
पडिपंथेणं घोडएणं एइ पुरिसो, सो तेण पाडिओआसएण, पलायंतो तेण भणिओ-आणहत्ति, मम्मे आहओ, मओ, तेणवि| 21
अनुक्रम
वदति, भणन्ति-अहो दी तृणं, पूर्व कोचन प्रदक्षिणीकियते, तदिवसमप्रदक्षिणीकृतः, परिगतं यथा विरतानि, पन्या दीर्घः शीतत्राणं (गमन)। मम का मार्गयति, नष्टः, द्वयोरपि वैनयिकी । नीबोदके-वाणिग्भार्या चिरप्नोषिते पत्यो दास्यै सनावं कथयति-प्राघूर्णकमानयेति भणिता, तया प्राघूर्णक आनीतः, भद्रंप तस्य कारितं, रात्रौ प्रवेशितः, तृषितो नीमोदक दर्ग, मृतः, देवकुळिकावामुग्मितः, नापिताः पृष्टाः, केन कारितं?, दास्या, सा प्रहता, कथितं, वणिग्जाया पृष्टा, कथयति सद्भाव, प्रलोकित, स्वग्विषः सर्प इति दृष्टच, नगरमहत्तराणो वैनयिकी। गौः घोटक पंतनं वृक्षात् चैकमेव, एकोऽकृतपुण्यो यद्यत्करोति तत्त्रस्य विपद्यते, मित्रस्य याचिताभ्यां बनीवाभ्यां इदं वाहयति, विकाले आनीती, वाटके त्यको, स जेमति, मित्रं स्वपिति, लजया न समीपमागतः, तेगापि ष्टी, ती निष्काशिती चाटकाद् हतो, गृहीतः, देहीति राजकुलं नीयते । प्रतिपथेन घोटफेनैति पुरुषः, सतेन पातितः सवेभ, पकायमानः सेन भणित-भाजहीति, मर्मण्याहतः, मृतः, तेनापि * मित्तो सो सजाए णवि दिडो प्र.
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~412~