________________
आगम (४०)
[भाग-२९] “आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९४५], भाष्यं [१५१...]
आवश्यक हारिभद्रीया
प्रत
॥४२५॥
आराहिओ, सा दिण्णा, थूलभद्दसामिणो अभिक्खणं २ गुणग्गहणं करेइ, न तहा तं उवयरइ, सो तीए अप्पणो विनाणं नमस्कार दरिसेउकामो असोगवणियाए णेइ, भूमीगएण अवपिंडी तोडिया, कंडपोखे अण्णोणं लार्थतेण हत्थब्भासं आणेत्ता अद्ध-*
वि०१ चंदेण छिन्ना गहिया य, तहावि ण तूसइ, भणइ-किं सिक्खियस्स दुकर?, सा भणइ-पिच्छ ममंति सिद्धत्थयरासिंमि णच्चिया सूईण अग्गयमि य कणियारकुसुमपोइयासु य, सो आउट्टो, सा भणइ-'न दुक्करं छोडिय अंबपिंडी, ण दुकर सिक्खिउ नच्चियाए । तं दुकर तं च महाणुभावं, जं सो मुणी पमदवर्णमि बुच्छो ॥१॥ तओ तरस संतिगो वुत्तंतो ४ सिट्ठो, पच्छा उवसंतो रहिओ, दोण्हवि वेणइगी। सीया साडी दीहं च तणं कोंचयस्स अवसषयं एक चेव, रायपुत्ता
आयरिएण सिक्खाविया, दबलोभी य सो रायाणओ तं मारेउमिच्छइ, ते दारगा चिंतेंति-एएण अम्हं विजा दिण्णा, उवाएण नित्थारेमो, जाहे सो जेमओ एइ ताहे पहाणसाडियं मग्गइ, ते सुक्कियं भणति-अहो सीया साडी, बारसमुहं तणं |
सूत्रांक
अनुक्रम
राजारा, सा दत्ता, स्थूलभनखामिनोऽभीदणमभीक्षणं गुणग्रहणं करोति, न तथा तमुपचरति, सससी आत्मनो विज्ञानं दर्शचितुकामोऽशोकबनिकायां नयति, भूमिगतेनानपिण्डी नोटिता, पारपुडान् अन्योऽन्यं लाता हस्तान्यासमानीयार्धचन्द्रेण छिना गृहीता च, तथापि न तुष्यति, भणति-कि शिक्षितस्य दुष्करं !, सा भणति-पश्य ममेति सिद्धार्थकराशौ नर्तिता सूचीमामने च कर्णिकारकुसुमप्रोतानां च, स वर्जितः, सा भणति-- दुष्करमाञपिण्डिलोटनं, न दुष्करं शिक्षितस्य नर्तने (शिक्षितायां नृतौ)। तदुष्करं तच महानुभावं, यास मुनिः प्रमदावने प्रपितः ॥1॥ ततस्तत्सस्को वृतान्तः शिष्टः, पश्चादुपशाम्तो रधिकः, द्वयोरपि वैनयिकी । पीता भाटी दी च तृणं कौशकवापसव्यमेकमेव, राजपुत्रा आचार्येण शिक्षिताः, द्रव्यलोभी च स राजा | |मारवितुमिच्छति, ते दारकाश्चिन्तयन्ति-एतेनामा विधा दत्ता, पायेन निस्तारयामः, यदा समितुमायाति सदा नामधार्टी मार्गपति, से शुष्का भणम्ति-. अहो शीता शाटी, द्वारसंमुखं तृणं
॥४२५॥
JAMEaintuna
M
anmitrary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~411~