________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [3]
Jus Educato
[भाग-२९] “आवश्यक ” - मूलसूत्र - १ / २ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययन [-], मूलं [१ / गाथा-], निर्युक्तिः [ ९४५], भाष्यं [ १५१...]
उन्होदए कहिओ उग्घाडिओ य, तेण विय ओट्टियं सयलगं राइलेऊण रयणाणि छूढाणि, तेण सीवणीए सीविऊण विसज्जियं अम्भिदेत्ता निप्फेडेह, ण सक्कियं पादलित्तयस्स वेणइगी ॥ अगए परबलं णयरं रोहेड एइति रायाए पाणीयाणि विणासेयवाणित्ति बिसकरो पाडिओ, पुंजा कया, वेज्जो जवमेत्तं गहाय आगओ, राया रुडो, वेज्जो भणइ-सयसहस्सवेधी, कही, खीणांऊ हत्थी आणीओ, पुंछवालो उप्पाडिओ, तेणं चैव वालेणं तत्थ विसं दिष्णं, विषण्णं करियं तं चरंतं दीसह, एस सवोवि विसं, जोवि एयं खायइ सोवि विसं, एयं सय सहस्सवेधी, अत्थि निवारणाविही?, बाढं अस्थि, तहेव अगओ दिन्नो, पसमितो जाइ, वेज्जस्स वेणइगी। जं किं बहुणा १, असारेण पडिवक्खदरिसणेण य आयोवायकुसलत्तदंसणति रहिओ गणियायएकं चेव, पाडलिपुत्ते दो गणियाओ-कोसा उवकोसा य, कोसाए समं थूलभद्दसामी अच्छइओ आसि पद्य - इओ, जं वरिसारतो तत्थेव कओ तओ साविया जाया, पच्चक्खाइ अबंभस्स अण्णत्थ रायणिओगेण, रहिएण
॥
के उद्घाटित, तेनापि औष्ट्रिकं शकलं राजालितं (संधितं कृत्वा रखानि क्षिप्तानि तेन सीवन्या सीवित्वा विसृष्टं अभिच्या निष्काशयत, न शक्तिं, पालिस वैनयिकी ॥ अगदः परवलं नगरं रोदुमायातीति राज्ञा पानीयानि विनाशयितव्यानीति विपकरः पातितः, पुक्षाः कृताः, वैद्यो यजमानं गृहीत्वाऽगतः, राजा रुष्टः, वैद्यो भगति -शतसहस्रवेधि, कधी, क्षीणायुती आनीतः पुच्छवालः सविधीकृतः (उत्पाटितः), तेनैव वालेन तत्र विषं दत्तं, विपनं कृत्वा तचरत् दृश्यते एष सर्वोऽपि विधं योऽप्येनं खादति सोऽपि विषं, एतत् शतसहस्रवेधि, अस्ति निवारणाविधिः १, बाढमस्ति तथैवागदो दत्तः प्रशामययाति, वैद्य वैनयिकी यत् किं बहुना ?, असारेण प्रतिपक्षदर्शनेन च आयोपायकुशलदर्शनमिति ॥ रयिकः गणिका चैकमेव, पाटलीपुत्रे द्वे गणिकेकोशोपकोशा छ, कोशया समं स्थूलभद्रस्वामी स्थित आसीत् प्रब्रजितः, यद् वर्षांरान सन्चैव कृतः ततः श्राविका जावा, प्रत्याख्याति अमह्मणः अन्यत्र राजनियोगात्, रथिकेन * दोहियं.
For Party
jyo
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~410~