________________
आगम
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९४५], भाष्यं [१५१...]
(४०)
आवश्यकहारिभआसरक्खओ, धीयाएतस्स समं संसग्गी, तीए भणिओ-चीसत्थाणं घोडाणं चम्म पहाणाण भरेऊण रुक्खाओ मुयाहि नमस्कार
वि०१ द्रीया
तत्थ जो ण उत्तस्सइ तं लएहि, पडहयं च वारहि, बुज्झावेहि य खक्खरएणं, सो वेषणकाले भणइ-मम दो देहि, अमुगं २||
च, तेण भणिओ-सधे गेण्हाहि, किं ते एएहिं, सो नेच्छइ, भजाए कहिये-धीया दिजउ, भजा से नेच्छइ, सो तीसे ॥४२४॥
वहुइ, दारयं कहे(रे)इ, लक्खणजुत्तेण कुटुंबं परिवहइति ॥ एगस्स माउलगेण धीया दिन्ना, कम्मं न करेइ, भजाए चोदिओ द दिवे दिवे अडवीओ रित्तहत्थो एइ, छठे मासे लद्धं कडं कुलओ कओ, सयसहस्सेण सेटिणा लइओ, अक्खयाणिमित्तं,
आससामिस्स वेणइगी ॥ गठिंमि-पाडलिपुत्ते मुरुंडो राया, पालित्ता आयरिया, तत्थ जाणएहिं इमाणि विसजियाणि-सुत्तं मोहिययं लही समा समुग्गकोत्ति, केणवि ण णायाणि, पालित्तायरिया सद्दाविया, तुम्भे जाणह भगवंति?, बाढं जाणामि, सुत्तं उण्होदए छूढे मयणं विरायं दिवाणि अग्गग्गाणि, दंडओ पाणिए छूढो, मूलं गुरुयं, समुग्गओ जउणा घोलिओ |
अश्वरक्षका, दुहितैकेन समं संसृष्टा, सया भणितः-विश्वस्तानां घोटकानां चर्म पाषाणैर्भूत्वा वृक्षारसुज्ञ, तत्र यो नोपस्पति तं लायाः, पटइंच वादय, बोधष च सर्खरकेण, सचेतनका भणति-मम हौ देहि, अमुकममुकं च, तेन भणिता-सर्वान् गृहाण, किंते भाभ्यां , स नेच्छति, भावे कथितं-दुहिता वीयता, भार्या तस्य नेच्छति, स तथा सह कलहयति, दारकं कथय (रो)ति, लक्षणयुक्तेन कुटुम्ब परिवर्धत इति ।। एकख मातुलकेन दुहिता दत्ता, कर्म न
| ॥४२४॥ करोति, भाषया चोदितो दिवसे दिवसेष्टवीतो रिकहल आयाति. षष्ठे मासे लब्धं काष्ठं कूलतः (कुडवः)रुता, शतसहस्रेण श्रेष्ठिना गृहीतः बक्षततानिमित्तं,
अश्वस्वामिनो वैनयिकी । अन्यौ-पाटलीपुत्रे मुरुण्डो राजा, पादलिता प्राचार्याः, वन ज्ञातृभिरिमानि प्रेषितानि-पुत्र मोहितकं यष्टिः समः समुद्रक इति, सकेनापि न ज्ञातानि, पादलिताचायोः शब्दिताः, सूर्य जानीय भगवद्धिति, बाढ़ जानामीति, सूत्रमुष्णोदके क्षिप्तं मदनं पियतं दृष्टान्धप्रामाणि, दण्डा पानीये
क्षिप्तः, मूर्ख गुरु, समुद्रको जतुना वेक्षित
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~409~