________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [१ / गाथा -], निर्युक्तिः [ ९४५], भाष्यं [ १५१...]
भणियं च- 'तजाएण य तज्जायं सिलोगो, गुरुणा भणियं को मम दोसो ?, ण तुमं सम्मं परिणामेसि, एगस्स वेणइगी बुद्धी ॥ अत्थसत्थे - कप्पओ दहिकुंडगउच्छुकलावओ य, एयस्स वेणइगी ॥ लेहे जहा - अट्ठारसलिविजाणगो, एवं गणिएवि । अण्णे भणति कुमारा वट्टेहिं रमन्ता अक्खराणि सिक्खाविया गणियं च, एसाऽवेयस्स वेणइगी। कूवे - खायजागएण भणियं जहा-एहरे पाणियंति, तेहिं खयं, तं वोलीणं, तस्स कहियं, पासे आहणहत्ति भणिया, घोसगसद्देणं जलमुद्वाइयं, एयस्स वेणइगी ॥ आसो आसवाणियगा बारवई गया, सबै कुमारा धुले बड्डे य गेण्हंति, वासुदेवेण दुबलओ लक्खणजुत्तो जो सो गहिओ, कज्जनिवाही अणगे आसावहो य जाओ, वासुदेवरस वेणइगी ॥ गदभे-राया तरुणपिओ, सोओधाइओ, अडवीए तिसाए पीडिओ खंधारो, थेरं पुच्छइ, घोसावियं, एगेण पिइभत्तेणाणीओ, तेण कहियं -गद्दभाणं उसिंघणा, तस्स सिरापासणं, अन्ने भणति-उसिंघणाए चेव जलासयगमणं, थेरस्स वेणइगी ॥ लक्खणे- पारसविसए
| भणितं च--'तज्ज्ञातेन च तज्जातं' श्लोकः, गुरुणा भणितं को मम दोषः १ न स्वं सम्यक परिणमयसि, एक वैनयिकी बुद्धिः ॥ अर्थशास्त्र - कल्पकः दविभाजनमिक्षुकलापका एतस्य वैनयिकी ॥ देखे यथाऽष्टादश लिपिविज्ञायकः एवं गणितेऽपि, अम्बे भणन्ति - राजकुमारा वर्तुले रममाणा अक्षराणि शिक्षिताः गणितं च एषाऽप्येतस्य वैनयिकी ॥ कूपे खातज्ञायकेन भणितं पचेहरे पानीयमिति तैः खातं तभ्यतिक्रान्तं तस्य कथितं पार्श्वे आखनतेति भणिताः, घोषकशब्देन जलमुद्धावितं एतस्य वैनयिकी ॥ अश्वः - अश्ववणिजो द्वारिकां गताः सर्वे कुमाराः स्थूलान् बृहत गृहन्ति, वासुदेवेन दुर्बलो लक्षणयुक्तो यः स गृहीतः कार्यनिर्वाही अनेकाश्वावहा जातः, वासुदेवस्य वैनविकी । गर्दभः राजा तरुणप्रियः सोऽवधावितः, अटव्यां तृषा पीडितः स्कन्धावारः, स्थविरं पृच्छति घोषितं, एकेन पितृभकेनानीतः तेन कथितं भाणामुद्माणं तस्य शिरादर्शनं, अन्ये भणन्ति-उद्भाणेनैव जलाशययमनं, स्थविरस चैनयिकी । लक्षणे-पारसविषये
For Fans at Use Only
jancibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~408~