________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९४२], भाष्यं [१५१...]
आवश्यक-
हारिभ
द्रीया
प्रत
॥४१९॥
सूत्रांक
460
पुच्छियाणि आहारं, विरेयणं दिणं, तिलमोयगा, इयरो धाडिओ, कारणियाण उप्पत्तिया बुद्धी ॥ गए-वसंतपुरे राया-४
नमस्कार मिति मग्गइ, पायओ लंबिओ-जो हत्थिं महइमहालय तोलेइ तस्स य सयसहस्सं देमि, सो एगेणं णावाए छोढुं अस्थग्घे वि०१ जले धरिओ जेण छिद्देण तीसे णावाए पाणियं तत्थ रेहा कहिया, उत्तारिओ हत्थी, कठ्ठपाहाणाइणा भरिया णावा जाव रेखा, उत्तारे तोलियाणि, पूजिओ मन्ती कओ, एयस्स उपत्तिया बद्धी अण्णे भणति-गाविमग्गो सिलाएणडो, पेढे(पोहोपडिएण: |णीणिओ, एयस्स उप्पत्तिया बुद्धी ॥ घयणो-भंडो सघरहस्सिओ, राया देवीए गुणे लएइ निरामयत्ति, सो भणइ-न भव
इत्ति, किह ?, जया पुप्फाणि केसराणि वा ढोएइ, तं तहत्ति विण्णासियं, णाए हसियं, निब्बंधे कहिय, निविसओ आणत्तो, |उवाहणाणं भारेणं उवढिओ, उड्डाहभीयाए रुद्धो, धयणस्स उप्पत्तिया बुद्धी । गोलगो नकं पविहो, सलागाए तावेत्ता जउमओ कहिओ, कह॒तस्स उत्पत्तिया बुद्धी ॥ खंभे-राया मंतिं गवेसइ, पायओलंचिओ, खंभो तडागमज्झे, जोतडे संतओबंधइ
पृष्टी आहार, विरेचनं दत्त, तिलमोदकाः, इतरो निर्धाटितः, कारणिकानामौत्पत्तिकी बुद्धिः ॥ गजः-वसन्तपुरे राजा मन्त्रि मार्गयत्ति, घोषणा कारिता-यो हस्तिनं महातिमहालयं तोलयति तस्मै च शतसहस्र ददामि, स एकेन नावि क्षिरुवा अस्ताये जले तो यस्मिन् भागे तस्था नावः पानीयं तत्र रेखा कृष्टा, अत्तारितो हस्ती, काठपाषाणादिना भूता नीर्यावोखा, उचार्य तोचितानि, पूजितो मन्त्री कृतः, एतखोत्पत्तिकी पुखिः । अन्ये भणन्ति-गोमार्गः शिलया नष्टः, पीठे पतितेन नीतः, एतस्योत्पत्तिकी बुद्धिः ॥ भूतानः-सर्वराहसिको भाण्डो, राजा देव्या गुणान् काति-निरामयेति, स भगति-न भवतीति कथा, पदा
| |४१९॥ पुष्पाणि केशराणि वा ढोकयति, तत्तयेति जिज्ञासितं, शाते हसितं, निन्धे कधित, निर्विषय आज्ञप्तः, उपानहाँ भारेणोपस्थितः, अनाभीतथा रुवा, घृतान-1 स्पोत्पत्तिकी बुद्धिः ॥ गोलका मासिको प्रविष्टः, शलाकया तापयित्वा जनुमयः कषितः, कर्षत औत्पत्तिकी बुद्धिः ॥ सम्भाराजा मन्त्रिण गवेषयति, घोषणा कारिता, स्तम्भस्तटाकमध्ये, यस्तटे सन् वाति
अनुक्रम
%E5%259-
2
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~399~