________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [3]
Jan Educato
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययन [-], मूलं [१ / गाथा - ], निर्युक्तिः [ ९४२ ], भाष्यं [१५१...]
विलिंपित्ता, विरेयणं दिनं, वोसिरियं, लट्ठो हुओ, वेजस्स उ पत्तिया बुद्धी ॥ बितिओ सरडो - भिक्खुणा खुड्डगो पुच्छिओएस किं सीसं चालेइ, सो भणइ किं भिक्खू भिक्खुणी वा १, खुड्डुगस्स उप्पत्तिया बुद्धी ॥ कागे तच्चण्णिएण चेहओ पुच्छिओ-अरहंता संद्दण्णू ?, बाढं, केत्तिया इहं काका १, 'सहि काकसहस्साई जाई बेन्नायडे परिवसंति । जइ ऊणगा पवसिया अम्भहिया पाहुणा आया ॥ १ ॥' खुड्डगस्स उप्पत्तिया बुद्धी ॥ बितिओ-वाणियओ निहिंमि दिट्ठे महिलं परिक्खइ रहस्सं धरेइ न वत्ति, सो भणइ-पंडुरओ मम काको अहिद्वाणं पविट्ठो, ताए सहज्जियाण कहियं, जाव रायाए सुर्य, पुच्छिओ, कहियं, रन्ना से मुक्कं मंती य निउतो, एयरस उप्पत्तिया बुद्धी ॥ ततिओ-विद्वे विक्खरइ काओ, भागवओ खुड्डगं पुच्छ किं कागो विक्खरइ ?, सो भणइ-एस चिंतेति किं एत्थ विण्डू अस्थि नत्थित्ति ?, खुड्डगस्स उप्पत्तिया बुद्धी ॥ उच्चारे - धिजाइयस्स भज्जा तरुणी गामंतरं निज्जमाणी धुत्तेण समं संपलग्गा, गामे ववहारो, विभत्ताणि
चिप्य विरेचनं दध्युत्लष्ट जातः, वैद्यस्य औत्पत्तिकी बुद्धिः ॥ द्वितीयः सरः- भिक्षुया क्षुद्धकः पृष्टः-एप किं शीर्ष चालयति ? स भणतिकिं भिक्षु भिक्षुकी वा ?, कस्योत्पत्तिकी बुद्धिः ॥ काकः- तञ्चनीकेन तरुः पृष्टः- आर्हताः सर्वज्ञाः १, बाई, किषन्त द्र काका: ?, 'पष्टिः काकसहसा ये चेन्नातटे परिवसन्ति यदि न्यूमाः प्रोषिता अभ्यधिकाः प्राचूर्णका आायाताः ॥ १ ॥ कस्योत्पत्तिकी बुद्धिः । द्वितीयो वणिकू निधी टष्टे महिलां परीक्षतेरहस्यं विभर्त्ति नवेति, स भणति श्वेतः मम काकोऽधिष्ठाने प्रविष्टः, तया सखीनां कथितं यावद्राज्ञा श्रुतं पृष्टः कथितं राज्ञा तस्मै अर्पितः मन्त्री च नियुक्तः, एतस्वीत्पत्तिकी बुद्धिः ॥ तृतीयः विष्ठां विकिरति काकः, भागवतः शुलकं पृच्छति किं काको विकिरति ?, स भगति एष चिन्तयति-किमत्र विष्णुरति नास्तीति, शुकस्योत्पत्तिकी बुद्धिः ॥ उचारः चिग्जातीयख भार्या तरुणी ग्रामान्तरं नीयमाना पूर्वेन समं संता ग्रामे व्यवहारः, विभक्ती
For Final Pen
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~ 398~