________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम [3]
आवश्यक
हारिभद्रीया
॥४१८॥
Educa
[भाग-२९] "आवश्यक" - मूलसूत्र - १/२ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययन [-1, मूलं [१/ गाथा-], निर्बुक्तिः [९४२] भाष्यं [१५१...]
मम पिया कहिंति ?, कहियं तीए, तत्थ बच्चामोत्ति सत्थेण समं (१०५००) वच्चंति, रायगिहस्स वहिया ठियाणि, गवेसओ गओ, राया मंतीं मग्गाइ, कूबे खुड्ड (खंड) गं पाडियं, जो गेण्हइ हत्थेण तडे संतो तस्स राया वित्तिं देइ, अभरण दिनं, छाणेण आहथं, सुके पाणियं मुक्कं, तडे संतएण गहियं, रायाए समीवं गओ, पुच्छिओ को तुमं ?, भणइ तुझ पुत्तो, किह व किं वा ?, सर्व परिकहियं, तुट्टो उच्छंगे कओ, माया पवेसिज्जंती मंडेई, वारिया, अमचो जाओ, एसा एतस्स उप्पत्तिया बुद्धी || पडे-दो जणा पहायंति, एगस्स दढो एगस्स जुन्नो, जुन्नइत्तो दढं गहाय पछिओ, इयरो मग्गेइ, ण देइ, राउले ववहारों, महिलाओ कत्तावियाओ, 'दिनो जस्त सो, अण्णे भणंति-सीसाणि ओलिहियाणि, एगस्स उन्नामओ एगस्स सोतिओ । कारणियाणमुष्पत्तिया बुद्धी ॥ सरडो-सन्नं वोसिरंतस्स सरडाण भंडताण एगो तस्स अहिद्वाणस्स हेट्ठा बिलं पविट्ठो पुंछेण य छिको, घरं गओ, अद्धिईए दुब्बलो जाओ, विज्जो पुच्छिओ, जइ सयं देह, घडए सरडो छूढो लक्खाए
१ मम पिता केति कथितं तथा तन्त्र प्रजाम इति सार्थेन समं व्रजन्ति, राजगृहस्य बहिः स्थितानि, गवेषको गतः राजा मन्त्रिर्ण मार्गपति, कूपे मुद्रिका पातिता, यो गृह्णाति हस्तेन तटे सन् तसै राजा वृतिं ददाति, अभयेन दृष्टं छगणेन ( गोमयेन ) आहतं, मुझे पानीयं मुक्तं, तटे सता गृहीतं राज्ञः समीपं गतः पृष्टः कवं भवति तव पुत्रः कथं वा किं वा ?, सबै परिकथितं तुष्ट उस कृतः, माता प्रविशन्ती मण्डयति, वारिता, अमात्यो जातः, एषैतस्योत्पातिकी बुद्धिः ॥ पट:- द्वौ जनौ नातः एकस्य दृढ एकल जीर्ण, जीर्णवान् ददं गृहीत्वा प्रस्थितः इतसे मार्गयति न ददाति, राजकुले व्यवहारः महिलाभ्यां कर्त्तनं कारितं, दत्तो यस्य यः अन्ये भगन्ति शीर्ष अवलिखिते, एकस्योमय एक सौत्रिकः । कारणिकाणामत्पत्तिकी बुद्धिः । सरः संज्ञां व्युत्सृजतः सरदयोः कलहायमानयोः एकस्तस्वाधिष्ठानस्याधस्तात् बिलं प्रविष्टः पुच्छेन च स्पृष्टः, गृहं गतः, त्या दुर्बलो जातः वैद्यः पृष्टः, यदि शतं ददासि घंटे सरदः क्षिप्तः लक्षया खुलासारेग जो जरस पढो सो तस्स दियो (प्र. अधिक) । जस्त उष्णाम भरे पडो तस्स सीसा उण्णातन्तू विभिगाया जस्स सोत्तिओ तस्स सुचतन्तू (प्र. अधिकं )
For Use Only
नमस्कार०
वि० १
~ 397 ~
॥४१८॥
inbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः