________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९४२], भाष्यं [१५१...]
प्रत सूत्रांक
0564RN
तस्स सयसहस्सं दिजइ, तडे खीलगं बंधिऊण परिवेढेण बद्धो जिओ, मैती कओ, एयस्स उप्पत्तिया बुद्धी ॥ खुडुएपरिवाइया भणइ-जो जं करेइ तं मए कायथं कुसलकम्म, खुड्डगो भिक्खट्टियओ सुणेइ, पडहओ वारिओ, गओ राउलं, दिहो, सा भणइ-कओ गिलामि !, तेण सागारियं दाइयं, जिया, काइयाए य पउमं लिहियं, सा न तरइ, जिया, खुड्गस्स उप्पत्तिया बुद्धी ॥ मग्गित्थी-एगो भज गहाय पवणेण गामंतरं वचइ, सा सरीरचिंताए उइन्ना, तीसे रूवेण वाणमंतरी विलग्गा, इयरी पच्छा आगया रडइ, ववहारो, हत्थो दूरं पसारिओ, णायं वंतरित्ति, कारणियाणमुप्पत्तियत्ति॥ मग्गे-मूलदेवो कंडरिओ य पंथे वच्चंति, इओ एगो पुरिसो समहिलो दिहो, कंडरिओ तीसे रूवेण मुच्छिओ, मूलदेवेण भणियं-अहं ते घडेमि, तओ मूलदेवो तं एगमि वणनिउंजे ठविऊण पंथे अच्छइ, जाव सो पुरिसो समहिलो आगओ, मूलदेवेण भणिओ-एस्थ मम महिला पसवइ, एयं महिलं विसज्जेहि, तेण विसज्जिया, सा तेण समं अच्छिऊण आगया
तमै शतसहसं दीयते, तटे कीलकमा परिवेष्टेन बदो जिसः, मन्त्री कृतः,एतस्योत्पत्तिकी बुद्धि का परिवाजिका भणति-यो यत् करोति तन्मया कर्त्तव्यं कुरालफर्म, क्षुलको भिक्षार्थिकः शृणोति, पटरको वारितः, गतो राजकुन्ता, दृष्टः, सा भणति-कृतो गिलामि, तेन सागारिक (मेहन) दर्शितं, |जिता, कायिक्या च पमं लिखित, सा नशाकोति, जिता, शुखकस्वीत्पत्तिकी बुद्धिः । मार्गस्त्री-एको भायाँ गृहीत्वा प्रवाहणेन (यानेन)प्रामाम्तरं प्रजति, सा शरीरचिन्ताथै उत्तीर्णा, तस्या रूपेण प्यन्तरी विलमा, इतरा पश्चादागता रोदिति, व्यवहारः, हलो दूरं प्रसारितः, ज्ञातं म्यन्तरीति, कारणिकानामौत्पत्तिकीति ॥ मार्गः-मूलदेवः कण्डरीकन पयि बजतः, इत एका पुरुषः समहिलो दृष्टः, कण्डरीकः तस्खा रूपेण मूर्छितो, मूलदेवेन भणित-अहं तव घटयामि, ततो मूलदेव एकस्मिन् वननिकुशे स्थापयित्वा तिष्ठति, यावत्स पुरुषः समहिल भागतः, मूलदेबेन भणित:-अन्न मम महिला प्रसूते, एतां महिला विलूज, | तेन विसृष्टा, सा तेन समं स्थित्वाऽऽगता,
अनुक्रम
[१]
JABERatinintamational
andiorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~400~