________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९४२], भाष्यं [१५१...]
प्रत सूत्रांक
TOSROCCCCCCCCC
पियरेण समं उज्जेणि गओ, दिठा णयरी, निग्गया पियापुत्ता, पिया से पुणोऽवि अइगओठवियगस्स करसइ, सोवि सिप्पाणईए पुलिणे उजेणीणयरी आलिहइ, तेण णयरी सचच्चरा लिहिया, तओ राया एइ,राया वारिओ,भणइ-मा राउलघरस्स मज्झेणं जाहि, तेण कोउहलेण पुच्छिओ-"सचञ्चरा कहिया, कहिं वससि ?, गामेत्ति, पिया से आगओ । राइणो य एगूणगाणि पंचमंतिसयाणि, एक मग्गइ, जो य सबष्पहाणो होजत्ति, तस्स परिक्खणनिमित्तं तं गाम भणावेह, जहा-तुभा |गामस्स बहिया महली सिला तीए मंडवं करेह, ते अद्दण्णा, सो दारओ रोहओ छुहाइओ, पिया से अच्छइ गामेण सम,
ओसूरे आगओ रोयइ-अम्हे छुहाइया अच्छामो, सो भणइ-सुहिओऽसि, किह ?, कहियं, भणइ-वीसत्था अच्छह, हेडओ खणह खंभे य देह थोवं थोवं भूमी कया, तओ उवलेवणकओवयारे मंडवे कए रण्णो निवेइयं, केण कयं, रोहएण भरहदारएणं । एसा एयरस उत्पत्तिया बुद्धी। एवं सबेसु जोएज्जा।तओतेसिं रण्णा मेढओ पेसिओ, भणिया य-एस पक्खेण 3
अनुक्रम
पित्रा सममुजयिनी गतः, दश नगरी, निर्गती पितापुत्री, पिता तस्य पुनरपि अतिगतो विस्मृताय कमैचित्, सोऽपि शिप्रानचाः पुलिने उज्जविनी | नगरीमालिखति, तेन नगरी स चत्वरा (सान्तःपुरा) मालिखिता, तत राजाऽऽयातः, राजा निवारितः,भणति-मा राजकुलगृहस्य मध्येन यासी, तेन कौतूहलेन पृष्टः-स चत्वरा कविता, क वससि ?, ग्राम इति, पिता तस्थागतः । राज्ञबैकोनानि पञ्चमन्विशतानि एक मार्गयति, यश्च सर्वप्रधानो भवेदिति, तस्य परीक्षपनि मितं तं प्रामं भाणयति-यथा युष्माकं ग्रामस बहिष्टात् महती शिला तस्या मण्डपं कुरुत, तेऽथतिमुपगताः, स दारको रोहका शुधितः, पिता तस्य तिष्ठति प्रामेण सम, उत्सू आगतो रोदिति-वयं क्षुधितास्तिष्ठामः, स भणति-सुखितोऽसि, कध, कथितं, भणति-विश्वस्तासिष्ठत, अधस्तात् खनत्त सम्भाश्च दत्त मोके सोकं भूमिः कृता, ततः कृतोपलेपनोपचारे मण्डपे कृते राज्ञे निवेदितं, केन कृतं ?, रोहकेण भरतदारकेन । एचैतस्यौपत्तिकी बुद्धिः । एवं सर्वेषु योजयेत् । ततस्तेषां राशा मेषः प्रेषितः, भणितान-एप पक्षणे- किमेयं तए आलिहियं ?, कि पारालं, तेण णगरी (प्रत्य. अधिक)
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~392~