________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९४२], भाष्यं [१५१...]
प्रत
सूत्रांक
आवश्यक- एत्तिओ चेव पञ्चप्पिणेयवो ण दुबलयरो नावि बलिगयरोत्ति, तेहिं भरहो पुच्छिओ-तेण विरूवेण समं बंधाविओ।नमस्कार
VIजवसं दिन, तं चरन्तस्स ण हायइ बलं विरूवं च पेच्छंतस्स भएण ण वहइ । एवं कुकडओ अदाएण सम जुज्झाविओ। वि०१ द्रीया ४ तिलसमं तेलं दायबंति तिला अदाएण मविया । बालुगावरहओ-पडिच्छंद देह । हथिमि जुन्नहत्थी गामे छुढो, हत्थी ॥४१६॥ 16 अप्पाउओ मरिहितित्ति अप्पिओ मउत्तिण निवेझ्यवं, दिवसदेवसिया य से पउत्ती दायवत्ति, अदाणेवि निग्गहो, सो मओ,
ते अद्दण्णा, भरहसुयवयणेण निवेइयं जहा-सो अज हत्थी ण उद्वेइ न णिसीयइ ण आहारेइ ण णीहारेइ ण ऊससइ ण नीससइ 18 एवमाई, रण्णा भणियं-किं मओ, तुन्भे भणहत्ति । अगडे आरण्णओ आगंतु ण तीरइ नागरं देह । वणसंडे पुर्व पासं गओ
गामो । परमन्नं करीसओण्हाए पलालुण्हाए यत्ति । तओ रण्णा एवं परिक्खिऊण पच्छा समाइह,जहा तेणेव दारएणागतवं, |तं पुण ण सुक्तपक्खे ण कण्हपक्खे ण राई न दिवसे ण छायाए ण उण्हेणं ण छत्तेणं ण आगासेणं ण पाएहिं ण जाणेणं ण
१. यन्मान एवं प्रत्यर्पणीयो न दुर्बलतरो नापि बलिष्ठ इति, तैर्भारतः पृष्टः-तेन विरूपेण (वृकेण ) समं दन्धितो यबसं दत्तं, तं चरतो न हीयते ४ बलं वृकं च पश्यतो भयेन न वर्धते । एवं कुर्कुट आदर्शन समं योधितः । तिकसम तैलं दातन्यमिति तिला आदर्शन मापिताः । बालुकादवरकः-प्रतिश्छन्द
दत्त । हस्तिनि-जीर्णहस्सी ग्रामे क्षिप्तः, हस्ती अपायुरिति मरिष्यतीत्यर्पितः मृत इति न निवेदितव्य, दिवसदैवसिकी च तस्य प्रवृत्तिदातम्येति, मदानेऽपि निग्रहः, समृतः, ते अप्रतिमुपगताः, भरतसुतवचनेन निवेदितं यथा-सोऽय हस्ती नोत्तिष्ठते न निषीदति नाहारयति न मीहारयति नोच्छवसिति न निःश्वसिति एवमादि, राज्ञा भणित-
किंमतः, यूर्य भणतेति । अवट आरपयको नागन्तुं शक्रोति नागरं दत्त । वनखपटे पूर्वमिन् पाळेगतो ग्रामः । परमानं करीपोष्मणा पळालोमणा चेति । ततो राज्ञा एवं परीक्ष्य पश्चात्समाविष्टं यथा-तेनैव दारकेणागन्तव्यं, तत्पुनर्न प्रश्पक्षे न कृष्णपक्षे न रात्री न दिवा न लायचा नोषणेन | न छत्रेण नाकाशेन न पादाम्यां न यानेन न
k6RENCE
अनुक्रम
॥४१६॥
wwwsaneiorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~393