________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९४१], भाष्यं [१५१...]
आवश्यक हारिभद्रीया
नमस्कार वि०१
प्रत
॥४१५॥
सूत्रांक
AC
भरहसिल १ मिंद २ कुकुड ३ तिल ४ वालुअ५ हत्थि ६ अगड ७ वणसंडे ८। पायस ९ अइआ १० पत्ते ११ खाडहिला १२ पंचपिअरो अ१३ ॥९४१ ॥ महुसित्य १७ मुद्दि १८ अंक १९ अ नाणए २० मिक्खु २१ चेडगनिहाणे २२।
सिक्खा य २३ अस्थसत्थे २४ इच्छा य महं २५ सयसहस्से २६॥ ९४२॥ व्याख्या-आसामर्थः कथानकेभ्य एवावसेयः, तानि चामूनि-उजेणीएणयरीए आसन्नो गामो णडाणं, तत्थेगरस णडस्स भज्जा मया, तस्स य पुत्तो डहरओ, तेण अन्ना आणीया, सा तस्स दारगस्स न वट्टइ, तेण दारएण भणियं-मम लहूं न वट्टसि, तहा ते करेमि जहा मे पाएसु पडिसित्ति, तेण रत्तिं पिया सहसा भणिओ-एस गोहो एस गोहोत्ति, तेण नायंमम महिला विणहत्ति सिढिलो रागो जाओ, सा भणइ-मा पुत्ता! एवं करेहि, सो भणइ-मम लहन वट्टसि, भणईबट्टीहामि, ता लडं करेमि, सा वहिउमारद्धा, अन्नया छाहीए चेव एस गोहो एस गोहोत्ति भणित्ता कहिंति पुट्ठो य छाहिं दंसेइ, तओ से पिया लजिओ, सोऽवि एवंविहोत्ति तीसे घणरागो जाओ, सोऽवि विसभीओ पियाए समं जेमेइ।अन्नया
जयिन्या नगर्या आसनो ग्रामो नटामा, तत्रैकस नटस्थ भायों सता, तस्य च पुत्रो लघुः, तेनान्याऽऽनीता, सा तस्मिन् दारके न (सु) वर्तते, तेन दारकेण भणित-मयि कष्टा न वत्से, तथा तव करिष्यामि यथा मे पादयोः पतिष्यसीति, तेन रात्री पिता सहसा भगित:-एषोऽधम एषोऽधमः (गोधः), तेन
ज्ञातं-मम महिला विनष्टेति श्लयो रागो जातः, सा भणति-मा पुत्र! एवं कार्षी:, स भणति-मयि सुन्दरा नवर्तसे, भणति-वरवं, तदा कष्टं करोमि, सा सावर्तितुमारग्धा, अन्यदा छायायामेवेष गोध एष गोध इति भणित्वा केति पृष्टश्च छायां दर्शयति, ततस्तस्य पिता जितः, सोऽपि एवंविध इति तस्यां धनरागो।
जातः, सोऽपि विषभीतः पित्रा समं जेमति । अन्यदा
%
अनुक्रम
%AE%
४ १५॥
JAMEain
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~391~