________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५८७], भाष्यं [११९...]
आवश्यक
इति । भगवत्युत्थिते द्वितीयपौरुष्यामाद्यगणधरोऽन्यतमो वा धर्ममाचष्टे । आह-भगवानेव किमिति नाचष्टे ?, तत्कथने है के गुणा इति', उच्यते
यवृत्तिः ॥२३९॥
खेयविणोओसीसगुणदीवणा पचओ उभयओऽपि । सीसायरियकमोऽविय गणहरकहणे गुणा होति॥५८८॥1|विभागः१
व्याख्या-खेदविनोदो भगवतो भवति, परिश्रमविश्राम इत्यर्थः, तथा 'शिष्यगुणदीपना' शिष्यगुणप्रख्यापना च कृता भवति, तथा प्रत्यय उभयतोऽपि श्रोतणामुपजायते-यथा भगवताऽभ्यधायि तथा गणधरेणापि, गणधरे वा तदन3न्तरं तदुक्तानुवादिनि प्रत्ययो भवति श्रोणाम्-नान्यथावाधयमिति, तथा शिष्याचार्यक्रमोऽपि च दर्शितो भवति, Kआचार्यात् उपश्रुत्य योग्यशिष्येण तदर्थान्धाख्यानं कर्त्तव्यमिति, एते गणधरकथने गुणा भवन्ति इति गाथार्थः ॥५८८॥
आह-स गणधरः क्व निषण्णः कथयतीति, उच्यतेराओवणीयसीहासणे निविट्ठो व पायवीढमि । जिट्ठो अन्नयरो वा गणहारी कहइ बीआए ॥५८९॥ व्याख्या-राज्ञा उपनीतं राजोपनीतं राजोपनीतं च तत् सिंहासनं चेति समासः, तस्मिन् राजोपनीतसिंहासने उपविष्टो वा भगवत्पादपीठे, स च ज्येष्ठा अन्यतरो वा गणं-साध्वादिसमुदायलक्षणं धारयितुं शीलमस्येति गणधारी कथयति द्वितीयायां पौरुष्यामिति गाथार्थः ॥ ५८९ ॥ आह-स कथयन् कथं कथयतीति ?, उच्यते
॥२३९॥ Cखाईएऽवि भवे साहह जं वा परो उ पुच्छिज्जा । ण यणं अणाइसेसी वियाणई एस छउमत्थो ॥५९०
व्याख्या-समातीतानपि भवान् , असङ्ख्येयानित्यर्थः, किं ?-'साहइत्ति देशीवचनतः कथयति, एतदुक्तं भवति
M
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~39~