________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९३६], भाष्यं [१५१...]
आवश्यक- हारिभ
नमस्कार वि०१
द्रीया
॥४१४॥
ཁ ཟླ
सयसहस्सवाराओ वहणं फुह, तहावि न भजइ, भणइ य-जले नई जले चेव लगभइ, सयणाइएहिपि दिजमाणं नेच्छइ, पुणो पुणो तं तं भंड गहाय गच्छद, निच्छएण से देवया पसन्ना, खद्धं खद्धं दवं दिग्नं, भणिओ य-अन्नपि किं ते करेमि | तेण भणियं-जो मम नामेण समुई ओगाहइ सो अवियन्नो एउ, तहत्ति पडिसुर्य, एवेस जत्तासिद्धो । अन्ने भणंति-किर निजामगस्स वासुलओ समुद्दे पडिओ, सो तस्स कए समुई उल्लंचिउमाढतो, तओ अनिविण्णस्स देवयाए वरो दिनोति । | कृतं प्रसङ्गेन, साम्प्रतमभिप्रायसिद्धं प्रतिपादयन्नाहविउला विमला सुहुमा जस्स मई जो चउब्विहाए वा । बुहीए संपन्नो स बुद्धिसिद्धो इमा सा य ॥९३७ ॥ | व्याख्या-'विपुला विस्तारवती एकपदेनानेकपदानुसारिणी 'विमला' संशयविपर्ययानध्यवसायमलरहिता 'सूक्ष्मा' अत्यन्त दुःखावबोधसूक्ष्मव्यवहितार्थपरिच्छेदसमर्था 'यस्य मतिः' इति यस्यैवंभूता बुद्धिः स बुद्धिसिद्ध इति, यश्चतुर्विधया वा औत्पत्तिक्यादिभेदभिन्नया बुद्ध्या सम्पन्नः स बुद्धिसिद्धो वर्तते, इयं च सा चतुर्विधा बुद्धिरिति गाथार्थः ॥ ९३७ ॥ उपपत्तिा १ वेणइआ २, कमिया ३ पारिणामिआ ४। बुद्धी चउब्विहा वुत्ता, पंचमा नोवलम्भए ।। ९३८ ॥
शतसहस्रबाराः प्रवहणं भलं, तथापि न विरमति, भणति च-जले नष्टं जले चैव लभ्यते, स्वजनादिभिरपि दीवमान नेति, पुनः पुनसत्तहाण्ड | गृहीत्या गच्छति, निभयेन तस्य देवता प्रसन्ना, प्रचुरे प्रचुरं द्रव्यं दत्त, भणितश्च-अन्यदपि किं तव करोमि ?, तेन भणितं-यो मम नाम्ना समुनमवगाहते सोऽविपन्न आयातु, तथेति प्रतिश्रुतं, एक्मेष यात्रासिद्धः । मन्ये भणन्ति-किल निर्यामकस्य वासुलः समुद्र पतितः, स तस्य कृते समुद्रं रिक्कीकर्तुमारब्धः, ततोऽनिर्विणाय देवतया बरो दत्त इति ।
॥४१४॥
JAMERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | औत्पातिकी आदि चतुर्विधा: बुद्धिः, तेषाम् व्याख्या एवं भेदा:
~389~