________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -1, मूलं [१/गाथा-], नियुक्ति: [९३५], भाष्यं [१५१...]
प्रत सूत्रांक
तेणं भणियं-जावेसो न पूरिओ ताव मे न सुह, आरद्धो य उवाओ पेसियाणि दिसासु भंडाणि आत्ताओ किसीओ| आढत्ताणि गवतुरयसंडपोसणाणि, रण्णा भणियं-जइ एवं ता किं थेवस्स कए किलिस्ससि , तेण भणियं-किलेससह | मे सरीरं वावारंतर चेयाणि नस्थि महग्याणि य वासारत्ते दारुगाणित्ति निबहियवा य पइण्णत्ति अओ करेमित्ति, रण्णा भणियं-पुज्जंतु ते मणोरहा, तुम चेव बितिजगं पूरिउं समत्थो न पुण अहंति निग्गओ, तेण कालेण पूरिओ। एस एवंविहो अस्थसिद्धोति ॥ साम्प्रतं यात्रादिसिद्धप्रतिपादनायाऽऽह
जो निचसिद्धजत्तो लद्धवरो जो व तुंडियाइव्व । सो किर जत्तासिद्धोऽभिप्पाओ बुद्धिपजाओ ॥९३६ ॥ &ा व्याख्या-यो नित्यसिद्धयात्रः, किमुक्कं भवति !-स्थलजलचारिपथेषु सदैवाविसंवादितयात्र इति, लब्धवरो यो वा
तुण्डिकादिवत्, सकिल यात्रासिद्ध इति। उत्तरद्वारानुसम्बन्धनायाऽह-अभिप्रायः बुद्धिपर्याय इति गाथाक्षरार्थः ॥९३६४ | भावार्थस्त्वाख्यानगोचरः, तच्चेदम्-पढेम ताव जो किर बारस वाराओ समुदं ओग्गाहित्ता कयकज्जो आगच्छइ सो जत्तासिद्धो, तं अन्नेऽवि जन्तगा जत्तासिद्धिनिमित्तं पेच्छति । एर्गमि य गामे तुंडिगो वाणियगो, तस्स |
तेन भणितं-याचदेष न पूर्वते तावन्न में सुखं, भारम्धनोपायः प्रेषितानि दिक्षु भाण्डानि आरब्धाः कृषयः भारब्धानि गजतुसापण्यपोषणानि, राज्ञा भणितं-ययेवं तरिक लोकस्य कृते क्लिश्यसि!, नेन भणितं-क्लेशक्षम मे शरीर व्यापारातरं घेदानीं नास्ति महापाणि च वर्षाराने दारूणीति निहितम्याऽपि च प्रतिज्ञेत्यतः करोमि, राज्ञा भपितं-पूर्यन्तां ते मनोरथाः, स्वमेव द्वितीयकः पूरयितुं समर्थः न पुनरहमिति निर्गतः, तेन काखेन पूरितः । एष एवंविधोऽर्थसिद्ध इति । २ प्रथम तावद्यः किल द्वादश बाराः समुद्रमवगाछ कृतकार्य आगच्छति स यात्रासितः, तमन्येऽपि यान्तः यात्रासिद्धि निमिर्च | पश्यन्ति । एकसिंच ग्रामे तुण्डिको चणिक, तस्स
अनुक्रम
[१]
notorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~388~