________________
आगम
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९३५], भाष्यं [१५१...]
(४०)
ཁ ཟླ
आवश्यक यरे मम्मणोत्ति, तेण महया किलेसेण अइबहुगं दविणजायं मेलियं, सो त ण खायण पिवद, पासाउवरिं घडणेण| हारिभ
नमस्कार द्रीया
अणेगकोडिनिम्मायगम्भसारो कंचणमओ दिवरयणपजत्तो वरवइरसिंगो महंतो एगो बलद्दो काराविओ, वीओ य आ-AT 18ढत्तो, सोऽवि बहुनिम्माओ, पत्थंतरंमि वासारत्ते तस्स निम्मावणनिमित्तं सो कच्छोट्टगबिइज्जो णईपूराओ कडविरूढगो। ॥४१॥ कहाणि य उत्तारेइ । इओ य राया देवीए सह ओलोयणगओ अच्छइ, सो तहाविहो अईव करुणालंबणभूओ देवीए दिहो,
|तओ तीए सामरिस भणियं-सच्चं सुबइ एवं मेहनइसमा हवंति रायाणो । भरियाई भरेंति दढं रित्तं जत्तेण वजेइ ॥१॥ |रण्णा भणियं-किह वा ), तीए भणियं-जं एस दमगो किलिस्सइ, रण्णा सद्दाविओ भणिओ य-किं किलिस्ससि ?, तेण भणियं-बलद्दसंघाडगो मे ण पूरिजइ, रण्णा भणियं-बलइसयं गेह, तेण भणियं-ण मे तेहिं कजं, तस्सेव बितिजं पूरेह,IX केरिसो सोत्ति घरं नेऊण दरिसिओ, रण्णा भणियं-सबभंडारेणविन पूरिजइ इमो, ता एत्तिगस्स विभवस्स अलं ते तिहाएत्ति
नगरे मम्मण इति, तेन महता केशेनातिबटुकं यजात मिलित, स तन्न खादति न ,पिबति, प्रासादस्योपरि चानेनानेककोटीनिर्मितगर्मसारः कामन-IN मयो दिव्यरक्षपर्याप्ती वरवनाशको महान् एको बाढीपदः कारितः, द्वितीयश्च आरब्धः, सोऽपि बहुनिर्माता, अनान्तरे वर्षाराने तस्य निर्माणनिमित्तं स कच्छोटकद्वितीयो नदीपूरात काष्ठविरूवः काठाम्येबोचारयति । हतच राजा देण्या सहावलोकनगतस्तिष्ठति, स तथाविधोऽतीच करुणालम्बनभूतो देव्या दृष्टः, ततस्तया सामर्ष भणितं सत्यं भूयते एतत्-मेघनदीसमा भवन्ति राजानः । भूतानि भरन्ति र रिक्त बलेन वर्जयन्ति ॥१॥राशा भणितं-कथं वा, तथा भणितं-15 यदेष दमकः किश्यते, राज्ञा शब्दितो भणितश्च-किलिश्यसे?, तेन भणितं-बलीवदसंघाटको मे न पूर्वते, राज्ञा माणित-बलीवशातं गृहाण, तेन भणितन में तैः कार्य, तस्यैव द्वितीयं पूरय, कीटशः स इति गृहं नीत्वा दार्शितः, राज्ञा भणितं-सर्वभाण्डागारेणापि न पूर्यते अयं, तावदेतावतो विभवस्य (स्थान), अलं तव तृष्णयेति.
॥४१३॥
JAMERMilar
aroo
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~387~