________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम [3]
Jus Educato
[भाग-२९] “आवश्यक ” - मूलसूत्र - १ / २ ( मूलं + निर्युक्तिः+ वृत्तिः) अध्ययन [-], मूलं [१/गाथा -], निर्युक्ति: [ ९३२ ], भाष्यं [ १५१...]
पेरिसी अकिरिया उद्वितति, तेर्सि कप्पराणं अग्गतो मत्तओ सो तेण वत्थेण उच्छाइयओ जाइ, टोप्परिया गया, सबपवरे आसणे ठिया, अन्नत्थ कयाइ एइ, भरिया २ आगया, आयरिएहिं अंतरा आगासे पहाणो ठविओ, सवाणि भिण्णाणि, सो चेलओ भीओ नहो, आयरिया तत्थ आगया, तचणिया भणति - एहि बुद्धस्स पाए पडिहित्ति, आयरिया भणति - एहि पुत्ता ! सुद्धोदणसुया बंद ममं, बुद्धो निग्गओ, पाएसु पडिओ, तत्थ थूभो दारे, सोऽवि भणिओ- एहि पाएहिं पडाहित्ति पडिओ, उट्ठेहित्ति भणिओ अद्धोणओ ठिओ, एवं चैव अच्छहित्ति भणिओ हिओ पासलिओ, नियंठणामिओ नामेण सो जाओ। एस एवंविहो विजासिद्धोत्ति ॥ साम्प्रतं मन्त्रसिद्धं सनिदर्शनमेवोपदर्शयतिसाहीणसव्वमंतो बहुमंतो वा पहाणमंतो वा । नेओ समंतसिद्धो खंभागरिसृब्व साइसओ ॥ ९३३ ॥
व्याख्या - स्वाधीनसर्वमन्त्रो बहुमन्त्रो वा मन्त्रेषु सिद्धो मन्त्रसिद्धः, प्रधानमन्त्रो वेति प्रधानैकमन्त्रो वेति ज्ञेयः, स मन्त्रसिद्धः क इव ? -स्तम्भाकर्षवत् सातिशय इति गाथाक्षरार्थः ॥ ९३३ ॥ भावार्थः कथानकादवसेयः, तश्चेदम्
१ एतादृशी अकियोस्थितेति तेषां कर्पूराणामप्रतो मात्रकः स तेन वत्रेणाच्छादितो याति टोप्पारिका गता, सर्वप्रवरे आसने स्थिता, अभ्यत्र कदाचि दायाति भूतानि२आगतानि, आचार्यैरन्तराऽऽकाशे पाषाणः स्थापितः सर्वाणि भिक्षानि, सहकः ( शिष्यः ) भीतो नष्टः, आचार्यास्तत्रागताः, तचनीका भगन्ति-आयात शुद्धख पादयोः पततेति, आचायां भणन्ति - आवादि पुत्र ! शुद्धोदनसुत ! वन्दस्व मां बुद्धो निर्गतः पादयोः पतितः, तत्र स्तूपो द्वारे, सोऽपि भणितः एहि पादयोः पतेति पतितः, उसिडेति भणितः अर्धावनतः स्थितः एवमेव तिष्ठेति भणितः स्थितः पार्श्ववनतो, निर्मन्यनामित इति नाना स जातः। एष एवंविधो विद्यासिद्ध इति ।
For Past Only
hacibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~384~