________________
आगम
[भाग-२९] “आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९३२], भाष्यं [१५१...]
(४०)
प्रत सूत्रांक
आवश्यक- तमि गुडसथ णयरे वडुकरओ वाणमंतरो जाओ, तेण तत्थ साहूणो सो पारद्धा, तण्णिमित्तं अज्जखउडा तत्थ गया, नमस्कार. हारिभतेण गंतूण तस्स कण्णेसु उवाहणाओ ओलइयाओ, देवकुलिओ आगओ पेच्छइ, गओ, जणं घेत्तृण आगओ, जओ जओ[3
वि.१ दीया
उग्घाडिजति तओ तओ अहिहाणं, रण्णो कहियं, तेणवि दिई, कट्ठलट्टीहिं पहओ, सो अंतेउरे संकामेइ, मुक्को, पडियओ, ॥४११॥ ॥ वडकरओ अन्नाणि य वाणमंतराणि पच्छओ उप्फिडताणि भमंति. लोगो पायपडिओ विनवेइ-मुयाहित्ति, तस्स देवकले
महाविस्संदा दोन्नि महइमहालियाओ पाहाणमईओ दोणीओ, ताओ सो वाणमंतराणि य खडखडाविंताणि पच्छओ [हिंइंति, जणेण विन्नविओ, सो वाणमंतराणि य मुक्काणि, ताओ दोणीओवि आरओ आणित्ता छड्डियाणि, जो मम सरि-12 18सो आणेहितित्ति मुकाओ। सो य से भाइणिज्जो आहारगेहीए भरुयकच्छे तचणिओ जाओ, तस्स विजापहावेण पत्ताणि CIआगासेणं उवासगाणं घरेसु भरियाणि एंति, लोगो बहओ तम्मुहो जाओ, संघेण अजखउडाण पेसियं, आगआ, अक्खायं
RSS RSS
अनुक्रम
तस्मिन् गुरशस्ने नगरे वृहत्करो व्यन्तरो जातः, तेन तन्त्र साधवः सर्वे प्रारब्धाः (उपसर्गयितुं), तनिमित्तमार्यसपुटातन्त्र गताः, तेन गत्वा तस्य कर्णयोरुपानहायवल गिती, देवकुलिक भागतः पश्यति, गतः, मनं गृहीस्वाऽऽगतः, यतो यत उद्घाव्यते ततस्ततोऽधिष्ठान, राजे कथितं, तेनापि दर, काठयष्टिभिः प्रहतः, सोऽन्तःपुरे संक्रमयति, मुक्तः, पृष्ठतो वृहत्करोऽन्ये च व्यस्तराः पृष्ठत उत्स्फिटन्तो भ्राम्यन्ति, लोकः पादपतितो विज्ञपयति-मुद्धति, तस्य देवकुले 12 महाविस्पन्दे दे दोण्यौ अतिमहत्यौ पाषाणमय्यौ, ते स व्यन्तराश्च खटकारं कुर्वन्तः पश्चात् हिण्डन्ते, जनेन विज्ञप्तः, स न्यन्तराम मुक्ताः, ते बोण्यौ अपि अर्वाच आनीय त्यक्ते, यो मम सदृश मानेष्यतीति मुक्ते । स च तस्य भागिनेय श्राहारगृला भृगुकच्छे तचनीको जातः, तस्य विद्याप्रभावेण पात्राणि भाकाशेनोपासकानां गृहेषु भूतान्यायान्ति, लोको बहुस्तन्मुखो जातः, संघेनायखपुटेभ्यः प्रेषितम् , भागताः, आख्यातम्.
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~383~