________________
आगम
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९३१], भाष्यं [१५१...]
(४०)
प्रत सूत्रांक
इत्थी विजाऽभिहिया पुरिसो मंतुत्ति तब्बिसेसोयं । विज्जा ससाहणा वा साहणरहिओ अ मंतुत्ति ॥९३१॥ । व्याख्या स्त्री विद्याऽभिहिता पुरुषो मन्त्र इति तद्विशेषोऽयं, तन्त्र विदृ लाभे 'विद सत्तायां' वा, अस्य विद्येति
भवति, 'मन्त्रि गुप्तभाषणे' अस्य मन्त्र इति भवति, एतदुक्तं भवति-यत्र मन्त्रे देवता स्त्रीसा विद्या, अम्बाकुष्माण्ड्यादि, का यत्र तु देवता पुरुषः स मन्त्रः, यथा विद्याराजः, हरिणेगमेषिरित्यादि, विद्या ससाधना वा साधनरहितश्च मन्त्र इति ।
सावरादिमन्त्रवदिति गाथार्थः ॥ ९३१ ॥ साम्प्रतं विद्यासिद्धं सनिदर्शनमुपदर्शयन्नाहविजाण चक्कवट्टी विजासिद्धो स जस्स वेगावि । सिझिज महाविजा विजासिद्धजखउडुब्ब ॥ ९३२॥
व्याख्या-'विद्यानां' सर्वासामधिपतिः-चक्रवर्ती 'विद्यासिद्ध' इति विद्यासु सिद्धो विद्यासिद्ध इति, यस्य वैकाऽपि सिद्धयेत् 'महाविद्या' महापुरुषदत्तादिरूपा स विद्यासिद्धः, सातिशयत्वात् , क इव ?-आर्यखपुटवदिति गाथाक्षराः । ॥ ९३२ ॥ भावार्थः कथानकादवसेयः, तच्चेदम्-विजासिद्धा अजखउडा आयरिया, तेसिं च चालो भाइणिजो, तेण तेर्सि पासओ विज्जा कन्नाहाडिया. विजासिद्धस्स य णमोकारेणावि किर विजाओ हवंति, सो विजाचकवट्टी त भाइणेज भरुकच्छे साहुसगासे ठविऊण गुडसत्थं णयरं गओ, तत्थ किर परिवायओ साहहिं वाए पराजिओ अद्धितीए कालगओ
अनुक्रम
विद्यासिद्धा आर्यखपुटा आचार्याः, तेषां च बालो भागिनेयः, तेन तेषां पाश्चात् विद्या कर्णाहता, विद्यासिद्धस्य च नमस्कारेणापि किल विद्या भवन्ति, |स विद्याचक्रवर्षी तं भागिनेवं भूतुकच्छे साधुसकाशे स्थापयित्वा गुडशस्त्रं नगरं गतः, सत्र किल परिवाजका साधुभिवादे पराजितोऽहत्या कालगतः
JAMEaira
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~382~