________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९३०], भाष्यं [१५१...]
आवश्यक- हारिभ
॥४१०॥
संघाइय, उद्धं कयं जाइ, अम्फिडियं नियत्तं पच्छओमुहं जाइ, ठियपि न पडइ, इयरस्सऽच्चयं जाइ, अम्फिडियं पडइ, सोनमस्कार आगओ पेच्छइ निम्मायं, अक्खेवेण गंतूण रणो कहेइ, जहा-कोकासो आगओत्ति, जस्स बलेणं कागवण्णेण सबे राया
वि०१ णिो वसमाणीया, तो गहिओ, तेण हम्मतेण अक्खायं, गहिओ सह देवीए, भत्तं वारियं, नागरएहिं अजसभीएहिं काग-12 पिंडी पवत्तिया, कोकासो भणिओ-मम सयपुत्तस्स सत्तभूमियं पासायं करेहि, मम य मझे, तो सबे रायाणए आणवे-18 स्सामि, तेण निम्मिओ, कागवण्णपुत्तस्स लेहं पेसिय, एहि जाव अहं एए मारेमि, तो तुमं मायापित्तं ममं च मोएहि-IN सित्ति दिवसो दिनो, पासाअं सपुत्तओ राया विलइओ, खीलिया आहया, संपुडो जाओ, मओ य सपुत्तओ, कागव-10 गणपुत्तेण ते सर्व णयरं गहिय, मायापित्तं कोकासो य मोयावियाणि । एसेवंविहो सिप्पसिद्धोत्ति ॥ साम्प्रतं विद्यादिसिद्ध र प्रतिपादयन्नादौ तावत् स्वरूपमेव प्रतिपादयति
SAGAR
तसंघटितम्, अयं कृतं याति, भास्फोटितं निवृत्तं पश्चान्मुखं याति, स्थितमपि (स्थापितमपि)ग पतति, इतरस्सालयं याति, भास्फोटित पतति, समागतः पश्यति निर्मितम् , अक्षेपेण गत्वा राशे कथयति, यथा-कोकाश आगत इति, पण बाहेन काकवणेन सर्वे राजानो वशमानीताः, ततो गृही. तः, तेन हन्यमानेनास्यात, गृहीतः सह देण्या, भकं वारितं, नागरैरवशोभोतः काकपिण्डिका प्रवर्तिता, कोकाको भणितः मम शतस्य पुत्राणां सप्तभीम मासावं कुरु, मम प मध्ये, ततः सर्वान राजकुले मानाययिष्यामि, तेन निर्मितः, काकवर्णपुत्राय लेखः प्रेषितः, एहि वापदामेतान मारवामि, ततस्वं मातापितर मां बमोचयेरिति दिवसो दत्तः, प्रासाद सपुत्रो राजा विलाः, कीलिकाऽऽहता, संपुटो जाता, तब सपुत्रः, काफवर्णपुत्रेण तत् सर्व नगरं गृहीत ! मातापितरी कोकाशच मोचिताः । एष एवंविधः शिल्पसिब इति ।
॥४१०॥
Pandiorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~381~