________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९३०], भाष्यं [१५१...]
%
प्रत सूत्रांक
2GOGAONGAROORK
जाओ, कागवन्नो नाम जायं । इओ य सोपारए दुन्भिक्खं जायं, सो कोकासो उजेणिं गओ, रायाणं किह जाणावेमित्ति कवोतेहिं गंधसालि अवहरइ, कोडागारिएहिं कहियं, मग्गिएण दिहो आणीओ, रण्णा णाओ, वित्ती दिन्ना, तेणागासगामी खीलियापओगनिम्माओ गरुडो कओ, सो य राया तेण कोकासेण देवीए य सम्म तेण गरुडेण णहमग्गे हिंडइ, जोण णमइ तं भणइ-अहं आगासेण आगंतूण मारेमि, ते सबे आणाविया, तं देवि सेसियाओ देवीओ पुच्छंतिजाए खीलियाए नियत्तइ जंतं, एगाए वच्चंतस्स इस्साए णियत्तणखीलिया गहिया, तओ णियत्तणवेलाए णार्य, ण णियत्तइ, तओ उद्दामं गच्छंतस्स कलिंगे असिलयाए पंखा भग्गा, पंखाविगलोत्ति पडिओ, तओ तस्संघायणाणिमित्तं उवगरणहा कोकासो णयरं गओ, तत्थ रहकारो रहं निम्मवेइ, एग चक निम्मवियं एगस्स सबं घडियल्लयं किंचि २ नवि, ता सो ताणि उवगरणाणि मग्गइ, तेण भणियं-जाव घराओ आणेमि, राउलाओ न लग्भन्ति निकालेड, सो गो, इमेण तं
%9422
अनुक्रम
25
जातः, काकवर्णों नाम जानम् । इतना सोपारके दुर्भिक्षं जातं, स कोकाश उज्जयिनीं गतः, राजानं कथं ज्ञापयामीति कपोतर्गन्धशालीनपहरति । कोष्ठागारिकैः कथितं, मार्गयदिष्ट आनीता, राज्ञा ज्ञातो, दृचिर्दचा, तेनाकाशगामी कीलिकाप्रयोगनिर्मितो गरुडः कृतः, स च राजा तेन कोकाशेन देच्या च समं तेन गरुदेन नभोमार्गे हिण्डते, यो न नमति तं भणति-अहमाकाशेनागत्य मारयिष्यामि, ते सर्वे आज्ञापिताः, तो देवीं शेषा देव्यः पृच्छन्ति-पया कीलिकथा निवर्त्यते यन्त्रम् , एकया मजत ईमेया निवर्तनकीलिका गृहीता, ततो निवर्तनवेलायां ज्ञातं, न निवर्तते, तत बदामं गच्छतः कलिङ्गेऽसिलतया | पक्षी भनौ, पक्षविकल इति पतितः, ततस्तरसंघातनानिमित्तमुपकरणाथै कोकाशो नगरं गतः, तन्त्र स्थकारो रथं निर्मिमीते, एकं चक्रं निर्मितं, एकस्य सर्व, घटितं किजिकिजिलैव, ततः स तानि उपकरणानि मार्गवति, तेन भणितम्-यावद् गृहाद् भानयामि, राजकुलात् न लभ्यन्ते निष्काशयितुं, स गतः, अनेन
4%
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~380