________________
आगम (४०)
[भाग-२९] “आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९३३], भाष्यं [१५१...]
नमस्कार
आवश्यक- एमि णयरे उक्किसरीरा रण्णा विसयलोलुएण संयई गहिया, संघसमवाए एगेण मंतसिद्धेण रावंगणे खंभा अच्छति | हारिम- ते अभिमंतिया, आगासेणं उप्पाइया खडखडिंति, पासायखंभावि चलिया, भीएण मुक्का, संघो खामिओ। एसेवंविहो | द्रीया मंतसिद्धोत्ति भण्णइ । साम्पतं सदृष्टान्तं योगसिद्धं प्रतिपिपादयिषुराह॥४१२॥
13|सब्वेवि दव्वजोगा परमच्छेरयफलाऽहवेगोवि । जस्सेह हुज सिद्धो स जोगसिडो जहा समिओ ।। ९३४ ॥
। व्याख्या सर्वेऽपि' कात्स्येन द्रव्ययोगाः 'परमाश्चर्यफला परमाद्भुतकार्याः, अथवैकोऽपि यस्येह भवेत् सिद्धः स योगसिद्धः, योगेषु योगे वा सिद्धो योगसिद्ध इति, सातिशय एव, (यथा) समिता इति गाथाक्षरार्थः ॥९३४ ॥ भावार्थः कथानकगम्यः,तच्चेदम्-आभीरविसए कण्हा(ण्णा)ए बेन्नाए यणईए अंतरे ताबसा परिवसंति, तत्थेगो पादुगालेवेणं पाणिये चक्कमंतो भमइ एति जाइ य, लोगो आउट्टो, सडा हीलिजंति, अजसमिया वइरसामिस्स माउलगा विहरंता आगया, सड्डा उबढ़िया अकिरियत्ति, आयरिया नेच्छति, भणति-अज्जो! किन्न ठाह !, एस जोगेण केणवि मक्खेइ, तेहिं अहापयं लद्धं, आणीओ, अम्हेऽवि दाणं देमुत्ति, अह सो सावगो भणइ-भगवं! पाया धोवंतु, अम्हेवि अणुग्गहिया होमो
एकमिन् नगरे उस्कृष्टशरीरा राशा विषयलोलुपेन संयती गृहीता, संघसमवाये एकेन सिद्धमन्त्रेण राजाङ्गणे सम्भास्तिष्ठन्ति तेऽभिमन्त्रिताः आकाशैनीत्याटिताः बटरकारं कुर्वन्ति, प्रासादसम्भा अपि चलिताः, भीतेन मुक्ता संघः क्षामितः । एष एवंविधो मन्यसिख इति भण्यते । २ भाभीरविषये कृष्णा(कन्या)या बेन्नाथाच नचोरन्तरा तापसाः परिवसन्ति, तत्रैकः पादुकाळेपेन पानीये चक्रम्बमाणो भ्राम्यति मायाति पाति च, कोक भावर्जितः, श्राद्धा दीयन्ते, भार्यसमिता वनखामिनो मातुला विहरत भागताः, बाबा उपस्थिता भक्रियेति, भाचार्या नेच्छन्ति, भयन्ति--आर्थाः ! किन प्रतीक्षध्वम् । एष योगेन | केनापि प्रक्षपति, तैरर्थपद खब्धम्, आनीतः, वयमपि दानं दम इति, अथ स श्रावको भमति-भगवन् ! पादौ प्रक्षालयता, वयमप्यनुगृहीता भवामः,
॥४१२॥
पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~385