________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-1, मूलं [१/गाथा-], नियुक्ति: [९२०], भाष्यं [१५१...]
वि.
C
ཁ ཟླ
आवश्यक धारणे, ज्ञानावरणादि, ततश्चाष्टविधं कमैव 'अरिभूतं शत्रुभूतं भवति 'सर्वजीवानां सर्वसत्त्वानामनवबोधादिदुःखहेतु- नमस्कार. हारिभ-दित्वादिति भावः, पश्चार्द्ध पूर्ववत् , एवंविधा अरिहन्तार इति गाथार्थः ॥ ९२० ॥ अथवाद्रीया अरिहंति वंदणनमंसणाई अरिहंति पूअसकारं । सिद्धिगमणं च अरिहा अरहता तेण वुचंति ॥ ९२१॥
व्याख्या-'अहे पूजायाम्' अर्हन्तीति पचाद्यच्' कर्तरि अर्हाः, किमर्हन्ति -वन्दननमस्करणे, तत्र वन्दनं शिरसा ॥४०६॥ नमस्करणं वाचा, तथाऽहन्ति पूजासत्कारं, तत्र वस्त्रमाल्यादिजन्या पूजा, अभ्युत्थानादिसम्भ्रमः सत्कारः, तथा
BI'सिद्धिगमनं चाहन्ति' सियन्ति-निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिः-लोकान्तक्षेत्रलक्षणा, वक्ष्यति च-ईह बोंदि।
चइत्ता ण तत्थ गंतूण सिज्झई' तद्गमनं च प्रत्यहा इति, 'अरहता तेण बुञ्चति' प्राकृतशैल्या अस्तेिनोच्यन्ते, अथवा अर्हन्तीत्यर्हन्त इति गाथार्थः ॥ ९२१ ॥ तथा-देवासुरमणुएसुं अरिहा पूआ सुरुत्तमा जम्हा । अरिणो हंता रयं हंता अरिहंता तेण चुचंति ॥९२२॥
व्याख्या-देवासुरमनुजेभ्यः पूजामहेन्ति-प्रामुवन्ति तद्योग्यत्वात् , सुरोत्तमत्वादिति युक्ति, इत्थमनेकधाऽन्वर्थम४ भिधाय पुनः सामान्यविशेषाभ्यामुपसंहरनाह-'अरिणो हता' इत्यादि पूर्ववदेव, अरीणां हन्तारः यतः अरिहन्तारस्तेनो-18
च्यन्ते, तथा रजसो हन्तारः यतो रजोहन्तारस्तेनोच्यन्ते इति, रजो बध्यमानकं कर्म भण्यत इति गाथार्थः ॥ ९२२ ॥ इदानीममोघताख्यापनार्थमपान्तरालिक नमस्कारफलमुपदर्शयति
॥४०६॥ अरहतनमुक्कारो जीवं मोएइ भवसहस्साओ । भाषण कीरमाणो होइ पुणो योहिलाभाए ॥ ९२३ ॥ | व्याख्या-महंतां नमस्कार अहंन्नमस्कार,इहाहेच्छब्देन बुद्धिस्थाहदाकारवती स्थापना गृह्यते,नमस्कारस्तु नमःशब्द एव,
* इह तनुं वक्त्वा तत्र गत्वा सिध्यति.
Tanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~373~