________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययन [-], मूलं [१/गाथा -], निर्युक्ति: [ ९१८ ], भाष्यं [ १५१...]
तेरिच्छिंगा भया दोसा, आहारट्ठा तहेव य । अवञ्चलेणसंरक्खणद्वार ते वियाहिया ॥ ३ ॥ घट्टणा पवडणा चेव, थंभणा लेसणा तहा। आयसंवेयणीया उ, उवसग्गा चढविहा ॥ ४ ॥" इत्याद्यलं प्रसङ्गेन, एतन्नामयन्तो नमोऽह इति व्याख्यातमयं गाथार्थः ॥ साम्प्रतं प्राकृतशैल्याऽनेकधाऽर्हच्छन्दनिरुक्तसम्भवं निदर्शयन्नाह -
इंदियविसयकसाए परीसहे वेयणा उबस्सग्गे । एए अरिणो हंता अरिहंता तेण वुञ्चति ॥ ९९९ ॥
व्याख्या -- इन्द्रियादयः पूर्ववत्, वेदना त्रिविधा- शारीरी मानसी उभयरूपा च, 'एए अरिणो हंता' इत्यत्र प्राकृतशैल्या छान्दसत्वात् 'सुपां सुपी'त्यादिलक्षणतः एतेषामरीणां हन्तारः यतोऽरिहन्तारः 'तेनोच्यन्ते' तेनाभिधीयन्ते, अरीणां हन्तारोऽरिहन्तार इति निरुक्तिः स्यात्, एतदनन्तरगाथायामेत एवोक्ताः पुनरमीषामेवेहोपन्यासोऽयुक्त इति ?, अत्रोच्यते, अनन्तरगाथायां नमस्कारार्हत्व हेतुत्वेनोक्ताः, इह पुनरभिधाननिरुक्तिप्रतिपादनार्थमुपन्यास इति गाथार्थः ॥ साम्प्रतं प्रकारान्तरतोऽरय आख्यायन्ते, ते चाष्टौ ज्ञानावरणादिसंज्ञाः सर्वसत्त्वानामेवेति, आह च
अविपय कम्मं अरिभूअं होइ सव्वजीवाणं । तं कम्ममरिं हंता अरिहंता तेण वर्चति ॥ ९२० ॥ व्याख्या – 'अष्टविधमपि' अष्टप्रकारमपि, अपिशब्दादुत्तरप्रकृत्यपेक्षयाऽनेकप्रकारमपि चशब्दो भिन्नक्रमः, स चाव
1 तैरा भयाद्वेषादाहारायांय तथैव च । अपत्यलयन संरक्षणार्थाय व्याख्याताः ॥ ३ ॥ घट्टना प्रपतनैव सम्भनं श्लेषणं तथा । आत्म संवेदनीयास्तु उपसर्गातुर्विधाः ॥ ७ ॥
For Full
incibrary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः 'अरिहंत' 'अरहंत' शब्दस्य विविध व्याख्या: एवं नमस्कारस्य फलम्
~372~