________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...]
नमस्कार.
प्रत सूत्रांक
आवश्यक-13 सारक्खणया, भएण सुणगाई डसेजा, पोसे चंडकोसिओ मक्कडादी वा, आहारहे सीहाइ, अवच्चलेणसारक्खणहे हारिभ- काकिमाइ । आत्मना क्रियन्त इति आत्मसंवेदनीया, जहा उद्देसे चेतिए पाहुडियाए, ते चउबिहा-घट्टणया पवडणया थंभद्रीया
गया लेसणया, घट्टणया अच्छिमि रयो पविडो चमदिउं दुक्खिउमारद्धं अह्वा सयं चेव अच्छिमि गलए वा किंचि सालुगाइ | ॥४०५॥
उद्वियं घट्टइ, पवडणया ण य पयत्तेणं चंकमइ, तत्थ दुक्खाविजइ, थंभणया नाम ताव बइठ्ठो अच्छि ओ जाव सुत्तो थद्धो जाओ, अहवा हणुयातमाई, लेसणया पायं आउंटित्ता अच्छिओ जाव तत्थ व तत्थ वाण लइओ, अहवा न । सिक्खामित्ति अइणामियं किंचि अंग तत्थेव लग्गं, अहवा आयसंवेयणिया वाइया पित्तिया संभिया सैनिवाइया एए दयोवसग्गा, भावओ उवउत्तस्स एए चेव, उक्तं च-"दिवा माणुसगा चेव, तेरिच्छा य वियाहिया । आयसंवेयणीया य, उवसग्गा चउबिहा ॥१॥ हासप्पओसवीमंसा, पुढोवेमाय दिविया । माणुस्सा हासमाईया, कुसीलपडिसेवणा ॥२॥
अनुक्रम
[१]
संरक्षणाय, भयेन वादिर्दशेत् , प्रद्वेषे चण्डकौशिको मर्कटादियों, माहारहेतोः सिंहादिः, अपत्यलयनसंरक्षणहेतोः काफ्यादिः । यथोद्देशे चैत्ये प्राम|तिकायां, ते चतुर्विधा:-पहनता प्रपतनता सम्मनता लेषणता, घनता अविण रजः प्रविष्ठ मर्दिवा दुःखयितुमारब्ध अथवा स्वयमेव अक्षिण गले वा किञ्चिासालुकादि उस्थितं घयति, पतनता न च प्रवलेन चक्रम्यते, तत्र दुःण्यते, सम्भनता नाम तावदुपविष्टः स्थितो यावत्सुप्तः स्तब्धो जातः, अथवा हचुयन्त्रादि, लेषगता पादमाकृष्य स्थितो यावत्तत्र वा तन्त्र वातेन लग्नः, अथवा नृत्यं शिक्ष इति अतिनामितं किजिवनं तत्रैव लाम्, अधयाऽऽरमसंवेदनीया बातिकाः पैत्तिकाः | श्लेमिकाः सानिपातिका एते द्रव्योपसर्गाः, भावत उपयुक्तस्यैत एव, दिव्या मानुष्यकाचैव तैरनाश्त्र व्याख्याताः । आत्मसंवेदनीयानोपसर्गाश्चतुर्विधाः ॥1012 दास्यप्रद्वेषविमर्शपरिवमात्रा दिव्याः । मानुष्या हास्यादयः कुशीलप्रतिपेपना ॥२॥
॥४०५॥
Jamtarai
Tanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~371