________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १ / २ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययन [-], मूलं [१/गाथा -], निर्युक्ति: [ ९१८ ], भाष्यं [ १५१...]
अज्ज दिडंति?, साहू भाइ-बहुं सुणेइ कन्नेहिं सिलोगो । वीमंसाए चंदगुत्तो राया चाणक्केण भणिओ-पारत्तियंपि किंपि करेज्जासि, सुसीसो य किर सो आसि, अंतेउरे धम्मकहणं, उवसग्गिजंति, अण्णतित्थिया व विणठ्ठा, णिच्छूढा य, साहू सद्दाविया भणति - जइ राया अच्छइ तो कहेमो, अइगओ राया ओसरिओ, अंतेउरिया उवसग्र्गेति, हयाओ, सिरिघरदितं कहेइ । कुसीलपडिसेवणाए ईसालू य भज्जाओ चत्तारि रायसंणार्थ, तेण घोसावियं सत्तवइपरिक्खितं घरं न लहइ कोइ पवेसं, साहू अयाणंतो वियाले वसहिनिमित्तं अइयओ, सो य पवेसियलओ, तत्थ पढमे जामे पढमा आगया भणइ-पडिच्छ, साहू कच्छं बंधिकण आसणं च कुम्मबंधं काकण अहोमुहो ठिओ चीरवेढेणं, न सक्किओ, किसित्ता गया, पुच्छंति-केरिसो १, सा भणइ एरिसो नत्थि अण्णो मणूसो, एवं चत्तारिवि जामे जामे किसिकण गयाओ, पच्छा एगओ मिलियाओ साहंति, उवसंताओ सङ्घीओ जायाओ । तेरिच्छा चउबिहा भया पअसा आहारहेडं अवञ्चलयण
1 दृष्टमिति ?, साधुर्भणति च शृणोति कर्णाभ्यां श्लोकः। विमशत् चन्द्रगुप्तो राजा चाणक्येन भणितः पारत्रिकमपि किञ्चित् कुरु, सुशिष्यश्च किल स आसीत्, अन्तःपुराय धर्मकथनम् उपसर्यन्तेऽन्यतीर्थिकाअ विनष्टाः, निर्वासिताम्र, साधवः शब्दिता भणन्ति यदि राजा तिष्ठति तदा कथयामः, अतिगतो राजाऽपसृतः, अन्तःपुरिका उपसर्गयन्ति इताः, श्रीगृहरष्टान्तं कथयन्ति कुशीलप्रतिषेवनायामीप्यांतु भार्याश्रतस्रो राजकुटुम्बं तेन घोषितं- सप्तवृतिपरिक्षिप्तं गृहं न लभते कोऽपि प्रवेष्टुं साधुरजानामो विकाले वसतिनिमित्तमतिगतः स च प्रवेशितः, तत्र प्रथमे यामे प्रथमागता भणति प्रतीच्छ, साधुः कच्छं बच्चा आसनं च कूर्मबन्धं कृत्वाऽधोमुखः स्थितश्रीरवेष्टनेन न शक्तिः, लिशिया गता, पृच्छन्ति कीदृश: ?, सा भणति - ईदृशो नास्त्यम्यो मनुष्यः, एवं चतस्रोऽपि वामे याने लिशिया गताः, पश्चान्मीलिताः एकत्र कथयन्ति, उपशान्ताः श्राड्यो जाताः । तैरश्वाश्चतुर्विधाः- भयात् प्रद्वेषात् आहार हेतोः अपत्यालय
For First Use Only
incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~ 370~