________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-1, मूलं [१/गाथा-], नियुक्ति: [९१८], भाष्यं [१५१...]
नमस्कार वि०१
प्रत
सूत्रांक
ཁ ཟླ
श्यकता उवाईति-जइ फवामो तो वियडिउं डेरगकण्हवण्णएण अञ्चणियं देहामो, लद्धं, सा मग्गइ, अन्नमन्नस्स कहणं, मग्गिऊण हारिभ
दिन्नं, एयं ते तंति, ताहे सयं चेव तं पक्खाइया, कंदपिया देवया तेसिं रूवं आवरेत्ता रमइ, वियाले मग्गिया, न दिडा, द्रीया देवयाए आयरियाण कहियं । पओसे संगमओ।वीमसाए एगस्थ देउलियाए साहू वासावासं वसेत्ता गया, तेसिं च एगो
पुषिं पेसिओ, तओ चेव वरिसारत्तं करेसं आगओ, ताए देउलियाए आवासिओ, देवया चिंतेइ-किं दढधम्मो नवत्ति ॥४०४॥
सहीरूवेण उवसग्गेइ, सो नेच्छइ, तुहा वंदइ । पुढोवेमाया हासेण करेउं पदोसेण करेज, एवं संजोगा माणुस्सा चउबिहा-IN हासा पओसा वीमसा कुसीलपडिसेवणया, हासे गणियाधूया, खुड्डगं भिक्खस्स गयं उवसग्गेइ, हया, रण्णो कहियं, खुड्डगो सहाविओ, सिरिघरदिहतं कहेइ । पओसे गयसुकुमालो सोमभूइणा ववरोविओ, अहवा एगो धिज्जाइओ एगाए अविरइयाए सद्धिं अकिच्चं सेवमाणो साहुणा दिहो, पओसमावण्णो साहुं मारेमित्ति पहाविओ, साहुं पुच्छइ-किं तुमे । मुपयाचन्ते-पदि लप्स्यामहे तदा विकटय्य लघुकृष्णवर्णेनार्चनं दास्यामः, लब्ध, सा मार्गवति, अन्योऽन्यस्मै कथनं, मार्गयित्वा दत्तम्, एतत्ते तदिति, ४ तदा खयमेव तं प्रवादिता, कान्दर्पिका देवता तेषां रूपमावृत्त्य रमते, विकाले मागिताः, न टाः, देवतयाऽऽचार्याय कथितं । प्रद्वेष संगमकः । विमर्श
एकत्र देवकुलिकायां साधवो वर्षांरात्रमुषित्वा गताः, तेषां चैकः पूर्व प्रेषितः, तत्रैव वर्षारानं कर्तुमागतः, सखां देवकुलिकायामावासिता, देवता चिन्त- यति-किं धर्मा नवेति श्रातीरूपेणोपसर्गपति, स नेच्छति, तुष्टा बन्दते । पृथग्विमात्रा हास्येन कृत्वा प्रद्वेषेण कुर्यात, एवं संयोगाः । मानुष्याश्चतुर्विधाः-- | हास्यात् प्रद्वेषात् विमर्शात् कुशीलप्रतिपेवनया, हास्ये गणिकादुहिता, शुलकं मिक्षायै गतमुपसर्गयति, इता, राज्ञः कथितं, शुखकः शक्दितः, श्रीगृहरष्टाम्त कथयति । प्रद्वेचे गजकुमाल: सोमभूतिना व्यपरोपितः, अथवा एको चिजातीय एकवाऽविरतिकया सार्थमकार्य सेवमानः साधुना दृष्टा, प्रद्वेषमापनः साधु मारवामीति प्रधावितः, साधु पृछति-किं स्वयाऽद्य
अनुक्रम
४०४॥
[१]
JAMERatoPATI
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~369~