________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [१ / गाथा -], निर्युक्तिः [९१८], भाष्यं [१५१...]
जीवो वा, धर्माधर्मौ भवान्तरम् । परोक्षत्वात् मृषा नैवं चिन्तयेत् महतो महात् ॥ २२ ॥ शारीरमानसानेवं, स्वपरप्रेरि तान्मुनिः । परीषहान् सहेताभीः, कायवाङ्मनसा सदा ॥ २३ ॥ ज्ञानावरणवेद्योत्था, मोहनीयान्तरायजाः । कर्मसूदयभूतेषु, सम्भवन्ति परपहाः ॥ २४ ॥ क्षुत्पिपासा च शीतोष्णे, तथा दंशमशादयः । चर्या शय्या वधो रोगः, तृणस्पर्शमलावपि ॥ २५ ॥ वेद्यादमी अलाभाख्यस्त्वन्तरायसमुद्भवः । प्रज्ञाऽज्ञाने तु विज्ञेयौ, ज्ञानावरणसम्भवौ ॥२६॥ चतुर्दशैते विज्ञेयाः, सम्भवेन परीषहाः । ससूक्ष्मसम्परायस्य च्छद्मस्थारागिणोऽपि च ॥ २७ ॥ क्षुत् पिपासा च शीतोष्णे, दंशश्वर्या वधो मलः । शय्या रोगतृणस्पर्शो, जिने वेद्यस्य सम्भवाद् ॥ २८ ॥' इति । एष संक्षेपार्थः ॥ अवयवार्थस्तु परीषहाध्ययनतोऽवसेय इति । एत्थवि दवभावविभासा, दवपरीसहा इहलोयणिमित्तं जो सहद्द परवसो वा बंधणाइसु, तत्थ उदाहरणं जहा चके सामाइए इंदपुरे इंददत्तस्स पुत्तो, भावपरीसहा जे संसारवोच्छेयणिमित्तं अणाउलो सहर, तेहिं | चेव उवणओ पसरथो ॥ अधुनोपसर्गद्वारावसरः, तत्रोप- सामीप्येन सर्जनमुपसर्गः, उपसृज्यतेऽनेनेति वा उपसर्गः कर णसाधनः, उपसृज्यतेऽसाविति वोपसर्गः कर्मसाधनः, स च प्रत्ययभेदाच्चतुर्विधः- दिव्यमानुषतैर्यग्योन्यात्म संवेदनाभेदात्, तत्थ दिवा चउबिहा- हासा पदोसा श्रीमंसा पुढोवेमाया, हासे खुड्डगा अण्णं गामं भिक्खायरियाए गया, वाणमंतरिं
१ अत्रापि द्रव्यभावविभाषा द्रव्यपरीषदा इहलोकनिमित्तं यः सहते परवशो वा बन्धनादिभिः, तत्रोदाहरणं यथा च सामायिके इन्द्रपुरे इन्द्रद तस्य पुत्रः, भावपरीषा यान् संसारम्युच्छेदनिमित्तमनाकुलः सहते, तेष्वेव उपनतः प्रशस्तः २ तत्र दिव्याश्रतुर्विधाः- हास्यात् प्रद्वेषात् विमशत् पृथग्यमा त्रया, हाखे भुलकाः अन्यं ग्रामं भिक्षाचर्याचे गताः, व्यन्तरी
For Fans at Use Only
incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः उपसर्ग द्वारस्य वर्णनं
~368~