________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५८३], भाष्यं [११९...]
प्रत सूत्रांक
आवश्यक देवाणुअसि भत्ती पूषा थिरकरण सत्तअणुकंपा। साओदय दाणगुणा पभावणा चेव तिस्थस्स ॥ ५८३ ॥
हारिभद्री॥२३॥ व्याख्या-देवानुवृत्तिः कृता भवति, कथं ?, यतो देवा अपि भगवतः पूजां कुर्वन्त्यतः तदनुवृत्तिः कृता भवति, तथा
| यवृत्तिः भक्तिश्च भगवतः कृता भवति, तथा पूजा च, तथा स्थिरीकरणमभिनवश्राद्धकानां, तथा कथकसत्त्वानुकम्पा च कृतेति, तथा विभागा? सातोदयवेदनीयं बध्यते, एते दानगुणाः, तथा प्रभावना चैव तीर्थस्य कृता भवतीति गाथार्थः ॥ ५८३ ॥ द्वारं ॥ साम्प्रतं
देवमाल्यद्वाराषयवार्थमधिकृत्योच्यते-तत्र भगवान प्रथमा सम्पूर्णपौरुषी धर्ममाचष्टे, अत्रान्तरे देवमाल्यं प्रविशति, बलिहै रित्यर्थः, आह-कस्तं करोति इति ?, उच्यते
राया व रायमचो तस्सऽसई परजणवओ वाऽवि। दुबलिखंडियवलिछडियर्तदुलाणाढगं कलमा ॥५८४॥ - ब्याख्या-राजा वा' चक्रवर्तिमण्डलिकादि: 'राजामात्योवा' अमात्यो-मन्त्री,तस्य राज्ञोऽमात्यस्य वा असति-अभावे
नगरनिवासिविशिष्टलोकसमुदायः पौरं तत्करोति, प्रामादिषु जनपदो वा, अत्र जनपदशब्देन तनिवासी लोकः परिगृह्यते, Pस किंविशिष्टः किंपरिमाणो वा क्रियत इति !, आइ-'वुब्बली'त्यादि,तत्र दुर्बलिकया खण्डितानां 'बली'ति बलवत्या छटि-2
तानां तन्दुलानाम् आढक-चतुःप्रस्थपरिमाणं, 'कलमे ति प्राकृतशैल्या कलमानां-तन्दुलानाम् इति गाथार्थः ॥५८४॥ है किंविशिष्टानामिति? आह
| ॥२३८॥ भाइयपुणाणियाणं अखंडफुडियाण फलगसरियाणं। कीरह बली मुरावि य तत्थेव छुहंति गंधाई ॥५८५ ॥ __व्याख्या-विभक्तपुनरानीतानां भाजनम्-ईश्वरादिगृहेषु वीननार्थमर्पणं तेभ्यः प्रत्यानयनं-पुनरानयनमिति, विभका
अनुक्रम
JAMEas
ana
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~37~