________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [- /गाथा - ], निर्युक्तिः [५७९], भाष्यं [११९...]
रावयवार्थमधिकृत्योच्यते-तत्र भगवान् येषु नगरादिषु विहरति, तेभ्यो वार्त्ता ये खल्वानयन्ति तेभ्यो यत्प्रयच्छन्ति वृत्ति| दानं प्रीतिदानं च चक्रवर्त्त्यादयस्तदुपप्रदिदर्शयिषुराह—
वित्ती उ सुवण्णस्सा वारस अर्द्ध च सयसहस्साई । तावइयं चिप कोडी पीतीदाणं तु चक्किस्स ॥ ५८० ॥
व्याख्या- 'वृत्तिस्तु' वृत्तिरेव नियुक्त पुरुषेभ्यः, कस्येत्याह- सुवर्णस्य, द्वादश अर्द्ध च शतसहस्राणि अर्द्धत्रयोदश सुवर्णलक्षा इत्यर्थः, तथा तावत्य एव कोव्यः प्रीतिदानं तु, केपामित्याह - चक्रवर्त्तिनां, तत्र वृत्तिर्या परिभाषिता नियुक्तपुरुषेभ्यः, प्रीतिदानं यद् भगवदागमननिवेदने परमहर्षात् नियुक्तेतरेभ्यो दीयत इति, तत्र वृत्तिः संवत्सरनियता, प्रीतिदानमनियतम् इति गाथार्थः ॥ ५८० ॥
एयं चैव पमाणं वरं रयं तु केसवा दिति । मंडलिआण सहस्सा पीईदाणं सबसहस्सा ॥ ५८१ ॥ व्याख्या -- एतदेव प्रमाणं वृत्तिप्रीतिदानयोः, नवरं 'रजतं तु' रूप्पं तु 'केशवाः' वासुदेवा ददति, तथा माण्डलिकानां राज्ञां सहस्राण्यर्द्धत्रयोदश रूप्यस्य वृत्तिर्नियुक्तेभ्यो वेदितव्या, 'पीईदाणं सतसहस्स' ति 'सूचनात् सूत्र' मिति प्रीतिदानमर्द्धत्रयोदशशतसहस्राण्यवगन्तव्यानीति गाथार्थः ॥ ५८१ ॥ किमेत एव महापुरुषाः प्रयच्छन्ति ?, नेत्याह-भत्तिविहवाणुरूपं अण्णेऽवि य देति इन्भमाईया । सोऊण जिणागमणं निउत्तमणिओइएसुं वा ॥ ५८२ ॥ व्याख्या - भक्तिविभवानुरूपं अन्येऽपि च ददति इभ्वादयः, इभ्यो- महाधनपतिः, आदिशब्दात् नगरग्राम भोगिकादयः, कदा?- श्रुत्वा जिनागमनं, केभ्यो ? - नियुक्तानियोजितेभ्यो वेति, गाथार्थः ॥ ५८२॥ तेषामित्थं प्रयच्छतां के गुणा इति, उच्यते
For Parts at Le Only
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~ 36~