________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५७८], भाष्यं [११९...]
प्रत
सूत्रांक
आवश्यकतुशब्दस्यावधारणार्थत्वात् , कस्यां :-ग्राहयतीति ग्राहिका,ग्राहिका चासौ गीश्च ग्राहकगीः तस्यां ग्राहकगिरि,उपयोगे सत्य-15 हारिभद्री
प्यन्यत्र निर्वेददर्शनादाह-न च निर्विद्यते श्रोता, कुतः खल्वयमर्थोऽवगन्तव्यः ? इत्याह-किढिवणिगूदास्युदाह- यवृत्ति ॥२३७॥
रणादिति, तच्चेदम्-एगस्स वाणियगस्त एका किढिदासी, किढी थेरी, सा गोसे कछाणं गया, तण्हाचुहाकिलंता विभागः १ मज्झण्हे आगया, अतिथेवा कहा आणीयत्ति पिट्टिता भुक्खियतिसिया पुणो पछविया, सा य वह कहयभारं ओगाहंतीए पोरसीए गहायागच्छति, कालो य जेहामूलमासो, अह ताए थेरीए कहभाराओ एगं कई पडियं, ताहे ताए ओणमित्ता तं गहियं, तं समयं च भगवं तित्थगरो धम्म कहियाइओ जोयणनीहारिणा सरेणं, सा थेरी तं सदं सुणेती तहेव ओणता सोउमाढत्ता, उण्डं खुह पिवास परिस्समंचन विंदइ, सूरत्थमणे तित्थगरो धम्म कहेउमुडिओ, थेरी गया । एवंसब्बाउअंपि सोया खवेज जइ हु सययं जिणो कहए। सीउण्हखुप्पिवासापरिस्समभए अविगणेतो ॥५७९॥
व्याख्या-भगवति कथयति सति सर्वायुष्कमपि श्रोता क्षपयेत् भगवत्समीपवत्येव, यदि हु 'सततम्' अनवरतं जिनः कथयेत् । किविशिष्टः सन्नित्याह-शीतोष्णक्षुत्पिपासापरिश्रमभयान्यविगणयन्निति गाथार्थः।५७९शद्वारम् । साम्प्रतं दानद्वा
१ एकस्य वणिजः एका काशिकी दासी, काठिकी स्थविरा, सा गोसे (प्रत्युषसि) काष्ठेभ्यो गता, तृष्णाक्षुधालान्ता मध्यादे भागता, अतिसोकानि काठा न्यानीतानीति पिहिता बुभुक्षिततृषिता पुनः प्रस्थापिता, सा च बृहन्त काष्ठभारमवगाहमानायां पौरुष्यां गृहीत्वागण्यति, काला ज्येष्ठामूको मासः, अब तखाः
॥२३७॥ स्वविरायाः कारभारात् एकं काष्ठं पतितं, तदा तयाऽवनम्म ततृहीत, तस्मिन् समये च भगवांस्तीर्थकरो धर्म कषितवान् योजनब्यापिना स्वरेण, सा स्वविरा त शब्दं गवन्ती तथैवाचनता श्रोतुमारब्धा, उष्णं झुधा पिपाप्तो परिश्रमं च न ऐति, सूर्यास्तमये तीर्थकरो धर्म कथायित्वोस्थितः, स्थविरा पता.
अनुक्रम
Punjaneiorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~35