________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [१७३], भाष्यं [११९...]
यवृत्तिः
॥२३६॥
S4
न भवन्ति ताः अशुभदाः असुखदा वा 'तस्य' तीर्थकरस्येति गाथार्थः ॥५७३। उक्तमानुषङ्गिक, प्रकृतद्वारमधिकृत्याहउत्कृष्टरूपतया भगवतः किं प्रयोजनमिति ?, अत्रोच्यते,धम्मोदएण रूवं करति रूवस्सिणोऽवि जइ धम्म । गिज्शवओ य सुरूवो पसंसिमो तेण रूवंत ॥५७४॥
व्याख्या-दुर्गती प्रपतन्तमात्मानं धारयतीति धर्मः तस्योदयः तेन रूपं भवतीति श्रोतारोऽपि प्रवर्तन्ते, तथा कुर्वन्ति 'रूपस्विनोऽपि' (वस्सिणोऽवि) रूपवन्तोऽपि यदि धर्म ततः शेषैः सुतरां कर्त्तव्य इति श्रोतृबुद्धिःप्रवर्तते, तथा 'माह्यवाक्यच' आदेयवाक्यश्च सुरूपो भवति, चन्दात् श्रोतृरूपाचभिमानापहारी च अतः, प्रशंसामो भगवतस्तेन रूपमिति
गाथार्थः॥ ५७१ ॥ द्वारम् । अथवा पृच्छेति भगवान् देवनरतिरश्चां प्रभूतसंशयिनां कथं व्याकरणं कुर्वन् संशयव्यव& च्छित्तिं करोतीति !, उच्यते, युगपत् , किमित्याह| कालेण असंखणवि संखातीताण संसईणं तु ।मा संसयवोच्छित्ती न होज कमवागरणदोसा ॥५७५ ॥
व्याख्या-कालेनासयेयेनापि समातीतानां संशयिना-देवादीनां मा संशयव्यवच्छित्तिर्न भवेत्, कुतः।-क्रमव्या-18 करणदोषात्, अतो युगपत् व्यागृणातीति गाथार्थः ॥ ५७५ ॥ युगपळ्याकरणगुणं प्रतिपिपादयिषुराहसव्वत्थ अविसमत्तं रिव्हिविसेसो अकालहरणं च । सवण्णुपच्चओऽपि य अचिंतगुणभूतिओजुगर्व ॥५७६॥
व्याख्या-'सर्वत्र' सर्वसत्वेषु 'अविषमत्वं' युगपत् कथनेन तुल्यत्वं भगवत इति, रागद्वेपरहितस्य तुल्यकालसंशयिनां 18 युगपत् जिज्ञासतां कालभेदकथने रागेतरगोचरचित्तवृत्तिप्रसङ्गात् , सामान्यकेवलिनां तत्प्रसङ्ग इति चेत् , न, तेषामित्थं
२३६॥
Jantain
rajaniorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~33~