________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १ / २ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययन [-], मूलं [१ / गाथा-], निर्युक्तिः [८९५], भाष्यं [ १५१...]
जीवानां कतिथे भागे वर्तन्त इति, 'भावे' त्ति कस्मिन् भावे ? 'अप्पावहुं चेव' त्ति अल्पबहुत्वं च वक्तव्यं, प्राक्प्रतिपनप्रतिपद्यमानकापेक्षयेति समासार्थः ॥ ८९५ ॥ व्यासार्थस्तु प्रतिद्वारं वक्ष्यते, तत्राद्यद्वाराभिधित्सयाऽऽह
| संतपर्य परिवन्ने पडिवज्यंते अ मग्गणं गइसुं १ | इंदिअ २ काए ३ वेए ४ जोए अ ५ कसाय ६ लेसासु ७ ॥८९६ ॥ सम्मत ८ नाण ९ दंसण १० संजय ११ उवओगओ अ १२ आहारे १३ ।
भाग १४ परित १५ पञ्चत्त १६ सुहुमे १७ सन्नी अ १८ भव १९ घरमे २० ॥ ८९७ ॥ व्याख्या—इदं गाथाद्वयं पीठिकायां व्याख्यातत्वान्न वित्रियते । द्वारम् । अनुक्तद्वारत्रयावयवार्थप्रतिपादनायाह| पलिआसंखिल्लइमे पडिवन्नो हुज्ज (दा०२) खित्तलोगस्स । सत्तसु चउदसभागे हुज्ज (दा०३ ) फुसणावि एमेव व्याख्या-'पलियासंखेज्जइमे पडिवन्नो होज्ज' त्ति इयं भावना - सूक्ष्मक्षेत्रपल्योपमस्यासङ्ख्येयतमे भागे यावन्तः | प्रदेशा एतावन्तो नमस्कारप्रतिपन्ना इति ॥ द्वारम् ॥ 'खित्तलोगस्स सत्तसु चोदसभागेसु होज्ज' ति गतार्थ, नवरमधोलोके | पञ्चस्थिति ॥ द्वारम् ॥ 'फुसणावि एमेव' त्ति नवरं पर्यन्तवर्तिनोऽपि प्रदेशान् स्पृशतीति भेदेनाभिधानमिति गाथार्थः॥ ८९८ द्वारं ॥ कालद्वारावयवार्थव्याचिख्यासयाऽऽह
एवं पहुच हिडा तहेव नाणाजिआण सम्बद्धा ( द्वारं ५ ) | अंतर पडुच्च एवं जहन्नमंतोमुहुत्तं तु ॥ ८९९ ॥ व्याख्या - एक जीवं प्रतीत्याधस्तात् षट्पदप्ररूपणायां यथा काल उक्तस्तथैव ज्ञातव्यः, नानाजीवानप्यधिकृत्य तथैव,
For Purana Prat Use Only
incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~324~