________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-1, मूलं [१/गाथा-], नियुक्ति: [८९९], भाष्यं [१५१...]
आवश्यक- हारिभद्रीया
MCA5%
82-%-455
॥३८॥
यत आह-तहेव नाणाजीवाण सबद्धा भाणियबा' काका नीयते॥ द्वारम् ॥'अंतर पडुच्च एणं जहन्नमन्तोमुहत्तं तु कण्ठ्यं, नमस्कार. नवरं प्रतीत्यशब्दस्य व्यवहितो योगः, एक प्रतीत्यैवमिति गाथार्थः ॥ ८९९ ॥
से वि०१ उकोसेणं चेयं अद्धापरिअडओ उ देसूणो।णाणाजीवेणस्थि उ (द्वारंद)भावे य भवे खओवसमे (द्वारं८)॥१०॥ | व्याख्या-उकोसेणं चेयं, तमेव दर्शयति-'अद्धापरियट्टओ उ देसूणो णाणाजीवे णथि उ' नानाजीवान प्रतीत्य नास्त्यन्तरं, सदाऽव्यवच्छिन्नत्वात् तस्य ॥ द्वारं। 'भावे य भवे खओवसमें त्ति, प्राचुर्यमङ्गीकृत्यैतदुक्तम् , अन्यथा क्षायिकौपशमिकयोरप्येके वदन्ति, क्षायिके यथा-श्रेणिकादीनाम् , औपशमिके श्रेण्यन्तर्गतानामिति, यथासङ्ख्यं च भागद्वारावयवार्थानभिधानमदोषायैव, विचित्रत्वात् सूत्रगतेरिति गाथार्थः ॥ ८९० ॥ द्वारं । भागद्वारं व्याचिख्यासुराह
जीवाणऽणतभागो पडिवण्णो सेसगा अर्णतगुणा (द्वारं)। वत्थु तरिहंताइ पञ्च भवे तेसिमो हेऊ ॥१०॥
व्याख्या-जीवाणणन्तभागो पडिवण्णे सेसगा अपडिवनगा अणंतगुणत्ति ॥ द्वारम् ।। अल्पबहुत्वद्वारं यथा पीठिकायां का मतिज्ञानाधिकार इति । साम्प्रतं चशब्दाक्षिप्तं पञ्चविधप्ररूपणामनभिधाय पश्चार्थेन वस्तुद्वारनिरूपणायेदमाह-'वस्तु'
इति वस्तु द्रव्यं दलिकं योग्यमहमित्यनान्तरं, वस्तु नमस्काराहो अहंदादयः पञ्चैव भवन्ति, तेषां वस्तुत्वेन नमस्कारा-॥३८२॥ (हत्वेऽयं हेतुः-वक्ष्यमाणलक्षण इति गाथार्थः ॥९०१ ॥ अधुना चशब्दसूचितां पञ्चविधां प्ररूपणां प्रतिपादयत्राहआरोवणा य भयंणा पुच्छा तह दार्यणा य निजवणा । नमुकारऽनमुकारे नोआइजुएं व नवहा वा ॥९०२॥ व्याख्या-आरोपणा च भजना पृच्छा तथा 'दायना' दर्शना दापना वा, निर्यापना, तत्र किं जीव एव नमस्कार!
Sanidian on
पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~325