________________
आगम (४०)
[भाग-२९] “आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [८९३], भाष्यं [१५१...]
आवश्यक हारिभद्रीया
वि०१
॥३८॥
SACASSE
द्रव्यविवक्षायामेवं न गुणविवक्षायामिति, शब्दादयस्तूपयुक्ते ज्ञानरूपे जीव एवेच्छन्ति नान्यत्र, न वा शब्दक्रियारूपमिति द गाथार्थः ॥ ८९३ ॥ कस्मिन्निति द्वारमुक्तं, साम्प्रतं कियच्चिरमसौ भवतीति निरूप्यते, तत्रेयं गाथाउवओग पडुचंतोमुहुत्त लद्धीइ होइ उ जहन्नो । उक्कोसटिइ छावहि सागरा (दा०५)ऽरिहाइ पंचविहो॥८९४॥
व्याख्या-उपयोगं प्रतीत्य अन्तर्मुहूर्त स्थितिरिति सम्बध्यते जघन्यतः उत्कृष्टतश्च, 'लद्धीए होइ उ जहन्नो' लब्धेश्च क्षयोपशमस्य च भवति तु जघन्या स्थितिरन्तर्मुहूर्त एव, उत्कृष्टस्थितिलब्धेः षट्षष्टिसागरोपमाणि, सम्यक्त्वकाल इत्यर्थः, एक जीवं प्रतीत्यैषा, नानाजीवान पुनरधिकृत्योपयोगापेक्षया जघन्येनोत्कृष्टतश्च स एव, लन्धितश्च सर्वकालमितिद्वारम्।। कतिविधो वा ? इत्यस्य प्रश्नस्य निर्वचनार्थों गाथावयवः-'अरिहाइ पंचविहो'त्ति अर्हसिद्धाचार्योपाध्यायसाधुपदादिस|न्निपातात् पञ्चविधार्थसम्बन्धात् अहंदादिपञ्चविध इत्यनेन चार्थान्तरेण वस्तुस्थित्या नमःपदस्याभिसम्बन्धमाहेति गाथार्थः । दी। ८९४ ॥ द्वारम् ॥ गता षट्पदप्ररूपणेति, साम्प्रतं नवपदाया अवसरः, तत्रेयं गाथा
संतपयपरूवणया १दव्वपमाणंच २ खित्त३ फुसणा य४ कालो अ५अंतरं भागभाव ८ अप्पापहुंचेव ९ | व्याख्या-सत् इति सद्भूतं विद्यमानार्थमित्यर्थः, सच्च तत्पदं च सत्पदं तस्य प्ररूपणा सत्पदनरूपणा, कार्येति वाक्यशेषः, यतश्च नमस्कारो जीवद्रव्यादभिन्न इत्यतो द्रव्यप्रमाणं च वक्तव्यं, कियन्ति नमस्कारवन्ति जीवद्रव्याणि ?, तथा क्षेत्रम्' इति कियति क्षेत्रे नमस्कारः, एवं स्पर्शना च कालश्च अन्तरं च वक्तव्यं,, तथा भाग इति नमस्कारवन्तः शेष-18
॥३८॥
JAMERahima
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~323